________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11 800 11
www.kobatirth.org
काल- महाकालक इत्यमी || नामनिस्तनयाः सप्त-व्यसनव्यग्रमानसाः ॥ ६५ ॥ द्यूतं. मांसं सुरा वेश्या । चौर्य पापईिसेवनं ॥ परस्त्रीषु रतिः सप्त । व्यसनान्याहुरुत्तमाः ॥ ७० ॥ द्यूतात् सर्वाणि जायंते । व्यसनानि पराएयपि ॥ लोकच्या हितकरं । तस्माद् द्यूतं विवर्जयेत् ॥ ७१ ॥ द्यूतेनार्थयशोधर्म-वधुवर्गकुलक्षयः || जवेनैरश्चनरक -गतिर्दुखैौघदायिनी ॥ ७२ ॥ शीघ्रं नरकगामी यः । स मां जजतु मानवः ॥ इत्याह यत् स्वनाम्नैव । तन्मांसं दूरतस्त्य| जेत् || १३ || गोमायुश्च पिशाचास्ते । ज्ञेया नरकगामिनः ॥ जिह्वास्वादरसान्मांसं । ये सदा ंति दुर्धियः ॥ ७४ ॥ अनर्थमूलं यन्मयं । मतिकांतियशोदरं || मातृनार्याननि च । कस्तो निषेवते ॥ ७५ ॥ परदारादरी हेयो । लोकक्ष्य विघातकः ॥ वेश्यायां पापवश्यायां । रतिः कार्या मनागू न हि ॥ ७६ ॥ प्रत्यवधबंधादि - कारका नरकप्रदा ।। इहान्यलोके सा त्याज्या | चौर्यवृत्तिः सुमेधसा ॥ ७७ ॥ चौर्येण कर्णनासादि - पाणिपादप्रपीनं ॥ नवेदिह पवित्रोऽपि । चांगालकुलसंभवः || १८ || धर्मडुमाणां मूलानिः । कीर्त्तिसौधमपीच्छटा ॥ पापः सर्वविद्विष्टा । श्रुणुयान्नापि वार्त्तया ॥ ७५ ॥ पापादिता मंति । ये जंतून संज
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ ३०८ ॥