________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा०
शत्रुजय तत्र यानेन । नमस्याम्यत्रगो जिनं ॥ ३० ॥ त्वत्तो न तीर्थविध्वंसः । किंतु त्वदनुगांगितः॥
नावी त्वत्तोऽधिकः सोऽपि । तीर्थोक्षरो जिनोदितः ॥ ३५ ॥ निशम्येति गुरोर्वाणी । सोत्स॥६॥ वं संघनायकः ॥ कारयिष्यति संघस्य । प्रवेशं तीर्थमानवैः ॥ ४० ॥ इतः सहर्षाः सर्वेऽपि।
का गजेंपदसंडकात् ॥ कुंडातपानीयैः। शहः स्नास्यंति सत्वरं ॥४१॥ ततः प्रमोदपणी
गाः। धौतवासांसि बिभ्रतः ॥ तत्तोयपूर्णकलशा-स्ते विक्ष्यति जिनालयं ॥ ४५ ॥ देववर्यैकार्यमाणा । अतनापाविदोऽय ते ॥ लेपमूर्त्ति ममांनोनिः । स्नापयिष्यंति संमदात् ।। ५३ ॥ । तदन्नः स्पर्शनादेव । लेपमूर्निर्गलिष्यति ।। अत्याईमृपिंड इव | स्थास्यत्यासनगा क्षणात् ॥
॥ ॥ तां वीक्ष्य रत्नः शोकाग्नि-संशुष्याइर्मपत्वलः ।। तदैव मूर्डित श्व । नावी किंकर्तताजमः ॥ ५ ॥ तीर्यध्वंसकर धिग्मां । धिग्मेऽज्ञातृत्वमीदृशं ॥ धिगज्ञानानुगवातं । तीर्थध्वंसकरं हि यत् ॥ ४६ ।। आगतानामिहास्माक-मासीत्सनक्तिजं फलं ॥ येन तीथोवृतिं त्य- त्वा । तीर्थध्वंसोऽनवाइदा ॥ ७ ॥ कैः कैर्दानैस्तपोनिर्वा । हनिष्याम्येनसं ह्यदः ॥ नृत्यानामपराधे य-स्वामिदंमः प्रकीर्तितः ॥ ४ ॥ चिंतातिरथवामूलि-रखं व्यालिरागसि ॥
॥६॥
For Private And Personal use only