________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय वणिग्धनी ॥ २७ ॥ हादशाब्दी ततः कृष्ण । पुष्कालोऽत्र पतिष्यति ॥ घनः प्राणिगणः प्रा- माहा०
रण-प्रयाणं हि विधास्यति ॥ २७ ॥ स्थितिहीनस्तु रत्नोऽपि । त्यक्त्वा देशममुं रयात् ॥ दे||७६१॥
शादेशांतरं गचन् । काश्मीरे स्थितिमष्यति ॥ए ॥ स तत्रोपाय॑ वित्तानि । गृहीत तत्फलं व्ययात् ॥ श्वन संघजनं नक्क्या-ययिष्यति जिनार्चने ॥ ३० ॥ विशेषोत्साहितस्तैस्तु । रत्नो दर्षनरोज्ज्वलः ॥ देवालयस्थमस्त-मर्चयन संघशोजितः ॥ ३१ ॥ पुरे पुरे जिनौकासि । नतनान्यपि कारयन् ।। पूजयन् गुरुमानंद-सूरिं स हि चलिष्यति ॥ ३२॥ युग्मं ॥ नूतव्यंतरवताल-रहोयकोनवं पथि ॥ प्रत्यूहमंबिकाध्याना-त्स संघस्य हरिष्यति ॥ ३३ ॥ क्रमेण स्वपुरं प्राप्या-मंत्र्य संघ चनक्तितः ॥ शत्रुजये जिनं नत्वा । रैवतेऽत्र समेष्यति॥३॥ अस्मद्झानपदेऽस्माक-मर्चयन प्रतिमा मुदा ॥ आरुह्यति महाशृंग-मंगरंगत्सुखोन्मुखः । ॥ ३५ ॥ गईश्वत्रशिलाधस्ताद् । ट्यत्यस्याः सुकंपनं ।। आकार्याथ गुरुन् नत्या । त- ॥ तुमपि प्रक्ष्यति ॥ ३६ ॥ गुरवोऽवधिना ज्ञात्वा । वक्ष्यत्येवं तमादरात् ।। तीर्थग्रंशोऽप्ययोशर-स्त्वयैव नवितात्र हि ॥३७॥ व्याहरिष्यति रत्नश्चे-नीर्थनगो मया विनो॥ तदलं
८९
For Private And Personal use only