________________
San Anaked
Acharya Sh Kalassagansen Gyanmandi
माहा०
शत्रंजय का कृष्णस्त्वाकृते नाना-नामचर्चा सधवान्मुदा ॥ १७ ॥ जगाद विष्णुर्मचैत्ये । स्थापितेय
- मयात्र किं । कालं स्थास्यत्यथान्यत्र । क्व च पूजामवाप्सति ।। १७ ॥ उवाच स्वाम्यपीयं ॥६॥ ते । प्रासादे त्वत्पुरावधि ॥ पूजामाप्स्यत्यतः शैले । कांचनाख्ये सुरैः कृतां ॥ १५ ॥ हिस
हस्रीमतिक्रम्य । वर्षाणामतिदुःखदा । अस्मत्रिणसमया-दंबादेशाक्षणिग्वरः ॥२॥ ततोऽप्यानीय रत्नाह । एनां संपूजयिष्यति ॥ पुना रैवतके त्रैव । सप्रासादां सुवासनः ॥ १ ॥
बस्ने । स्थात्वा लकं सहस्राश्च । समास्तिस्रः शतध्यं ॥ पंचाशति तयात्रासौ । तिरोधास्यत्यतः पुनः॥२॥ एकांतकुःखमाकाले । ततोबैनां पयोधिगां ।। कृत्वार्चयिष्यति धनं। ततोऽन्येऽपि सुरा हरे ।। २३ ॥ स कः पुण्यतमोजावी । योऽी रत्नोऽर्चयिष्यति ॥ विज्ञप्त इति कृष्णेन । जगदगुरुरुवाच तु ॥॥ त्वत्स्थापिता विगमा-हिमलो नाम पार्थिवः ॥ नविष्यत्यत्र जैनें-धर्मधुर्धरणोऽरः ॥ २५ ॥ स रैवते मुख्यशृंगे । चित्रवर्णविनिर्मितां ॥ अस्मन्मार्ने स्थापयिता । प्रासादे काष्टकूटजे ॥ २६ ॥ ___ तस्यामेवाय॑मानायां । सुराष्ट्रायां च निवृत्तौ ॥ कांपीळ्याख्ये पुरे नावी । नाम्ना रत्नो
॥६॥
For Private And Personal use only