________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५५॥
www.kobatirth.org
यथा धनं ॥ ८७ ॥ विना दयां महाधर्मों । विना सत्यं च वक्तृता । यथा विनाक्षिणी वक्वं । तथा इव्यं विना नरः ॥ ८८ ॥ कुलकं ॥
इति तचनं श्रुत्वा । सविषादं मुनीश्वरः । अनल्पकृपयोपेतो । जजल्प प्रति तौ वचः ॥ ८ ॥ धर्मो जवनयामसक- न कृतः पूर्वजन्मनि ॥ ततो निर्दव्यता वा । मा प्राणेषु विषीदतां ॥ ५० ॥ कुले जन्मापरोगत्वं । सौभाग्यं सौरूपमद्भुतं || लक्ष्मीरायुर्यशो विद्या । हया रामास्तुरंगमाः || १ || मातंगा जनलक्षैस्तु । परिचर्यार्यता तथा ॥ चक्रिशक्रेश्वरत्वं च । धर्मादेव हि देहिनां ॥ ९२ ॥ युग्मं ॥ ततो मात्र गिरौ प्राण त्यागं हि कुरुतां युवां ॥ श्वतं पर्वतं यातं । सर्वचिंतितदायकं ॥ ए३ || जीमसेन त्वया पूर्वे । जन्मन्यन्यायतो मुनिः ॥ श्र ष्टादशघटोत्पतिस्तत्फलं ह्यदः || ४ || आराध्या न विराध्यते । विबुधैर्दुविधा पि ॥ तद्विराधनतः कष्ट - मिष्टं तत्सेवनात्त्विह ॥ एए ॥ श्रतः परं च ते न । जविष्यति न संशयः ॥ व्यतीतो शुनः कालो । मा विषादं मनाक्कुरु || ६ || त्वयेयं जाविनी भूमिनिखिला जिनमंकिता ॥ न त्वत्सदृग्नरः कश्चिन्महापुण्यो भविष्यति ॥ ( ॥ मुनेरित्युप
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
॥५२॥