________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Maha
anmandir
Jain Aradhana Kendra
श–जय
॥५॥३॥
देशेन । स च वैदेशिना समं ॥ मुनिं नत्वाचलञ्चारु । चिंतयन् प्रतिरैवतं ॥ ए ॥ क्रमाद- 10 माहाण श्रगिरि प्राप्या-नुजं नीमोऽहंदालये ॥ गृहीतारात्रिकं संघा-मात्यसंयुक्तमैक्षत । एए || विधायारात्रिकं सोऽपि । नीम तमुपलक्ष्य च ॥ अमात्यानवदन्नेव-मितः किंचिझिलोक्यता ॥ २० ॥ तेऽप्यमात्या विलोक्याथ । प्रोचू राजन नवेदसौ ॥ नीमसेनश्चरैर्यः सन् । प्रतिदेशं विलोकितः॥१॥
इतश्च सर्वैरुत्थाय । राजा संजातहर्षतः॥नीमसेनं समाश्लिष्य । दर्षात्किचिननाम सः ॥॥जीमसेनोऽपि तं श्लिष्ट-माश्लिष्याश्लिष्य हर्षनाक् ॥ चुचुंब मूर्ध्नि सत्प्रीति-वजीवधनबाष्पमुक् ॥ ३ ॥ इतः प्रोचेऽनुजो लत्या। नीमसेन मया विनो॥ न तत्किंचिदिइ स्यानं। यत्र त्वं नावलोकितः ॥४॥ क्व भ्रात
वत्सराणि मया विना न्यासवइक्षितं राज्यं । स्वीकरोतु नवान स्वकं ॥ ५ ॥ इत्यस्य विनयोक्तेन । प्रमोवपरमानसः ॥५३॥ सचिव राज्यनारं सों-गीचकार समारधीः ॥ ॥जलैः सात्वाय विमल-र्जीमसेनःसवासनः॥ जिनं सात्वार्चयित्वा चा-रात्रिक विधिना व्यघात् ॥७॥ अष्टाह्निकां प्रतिदिनं । न.
For Private And Personal use only