________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शजय
म
५३६॥
tari
दिव ॥१४॥ आपलवस्तरुष्वेव । दरीष्वेव तमोजरः ॥ सरस्यामेव जमता । पुर्वर्ण यत्र धातु- ५ ॥ १५॥ अहिष्वेव विजिह्वत्वं । जडेषु कुमुदाकरः॥ काविन्यं च दृषत्स्वेव । यत्रोग्रत्वं त. पस्यलं ॥ १६ ॥ चापल्यं च लतास्वेव । पक्ष्वेिव सपकता ॥ प्रदोषो रजनीवक्त्रे । यनस्यैव जीः सदा ॥ १७ ॥ मुक्ताहाराः शुनाचारा । हतमारा मनोहराः ॥ नमंति नेमिनं नित्यं । मुनयो यत्र चामराः॥१०॥ अमानध्यानसम्लान-मानोद्यद्ज्ञानशालिनः॥ध्याऐति यत्र मुनयो । महदहन्महः क्वचित् ॥ १५ ॥ पवित्रपवनाहारा । व्रजतो विषमाध्वनि ।। किंचिदृष्टपदोपास्या । यत्रान्यत्र च योगिनः॥ २० ॥ अप्सरोगणगंधर्व-सिविद्याधरोरगैः॥ सेव्यतेऽत्र जिनो नेमिः । सर्वदा विशदाशयः ॥ १॥ मार्जारम्पको सिंह-वारणावहिबर्दि. णौ ॥ प्रशांतवैरा वर्तते । पवित्रे यत्र पर्वते ॥ २॥ मणीनां नानिरेवात्र । विनापि शशिनास्करौ ॥ अतमःस्तोमसंचाराः । प्रदेशा निखिला अपि॥ २३॥ प्रत्यासन्नोदयमिषा-द्यत्र सर्वेऽपि ते ग्रहाः॥ आराऽमिव नेमीशं । कुर्वते प्रत्यहं भ्रमि ॥ २४ ॥ तवो यत्र वर्तते । परित्यक्तनिजक्रमाः ।। एकैकस्पईया नेमिं । नतुं नित्यमिवाकुलाः॥२५॥शशिकांतकरस्प
For Private And Personal use only