________________
Acerva Shar
ma
Shun Mahavir Jain Aradhana Kendra
शत्रुजय
॥५३॥
र्शा-शिकांतगलजखैः॥ यत्र सद्यो महानद्यो । वरोल्लासिहदा वभुः॥६॥ नानुनानुनरो- मादा नासि-नानूपलसमुन्नवैः ॥ जग्वाल ज्वलनैर्यत्र । जंतुः कर्मेधनं धनं ॥ २७ ॥ कीचकैः किकिन्नरीगीते-ऊरनिर्जरमात्कृतैः ।। तूर्यत्रिकं स्वयंनूतं । सेवते स ततं तु यं ॥ २७ ॥ परितश्चतुरश्चारूं-श्चतुर्दिक्षु महाचलान ॥ चतुर्गतिनवं पुःखं । रक्तुिं चतुरो दधौ ॥ ३५ ॥ उल्ला| सिस्वचसलिल-सूनपापमहापदः ॥ यत्र नांति महानद्य-श्चतस्रस्तु चतुर्दिशं ॥ ३० ॥ गजेंपदमुख्यानि । यत्र कुमानि रेजिरे ॥ अमरैरमरत्वाया-ऽमृतैरिव नृतान्यलं ॥ ३१ ॥ व्यधुरेत्य स्वयं यत्र । निवासं कल्पपादपाः॥ अन्यस्तुं मोक्तदानं तु । हंतुं पुखं च देहिनां ॥ ३॥ सुवर्ण सिक्किारिण्यः । सर्वेप्सितफलप्रदाः ॥ यत्र सति न चेदयंते । निःपुण्य रसकूपिकाः॥ ॥ ३३ ॥ विणंति कणतो यत्र । पवित्रपयसां नमः ॥ सरांसि च महैनांसि । शमौकांसि शरीरिणां ॥ ३५ ॥ कमलोदयदंनेन । कमोदयदायिनः ॥ कमलोदयतो हृद्या । हदा यत्र मु-8॥३७॥ दास्पदं ॥३५॥ राजहंसपदोपास्या। राजहंसपदप्रदाः॥ राजहंसपदप्राप्ति-प्रकाशिकुमुदांबुजाः ॥ ३६॥ पुग्मं ॥ स्मृतोऽयं कुरुते शर्म । दृष्टः कष्टनरं हरेत् ॥ स्परस्त्विष्टं च सिक्षाः
For Private And Personal use only