________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शवंजय
माहाण
॥५३॥
गं यचति रेवतः ॥ ३७॥ श्रीमान्नेमिजिनोऽयं तु । समाश्रयति सर्वदा ।। मुक्त्वान्यनूनधि- पयो । वर्यते स कथं बहु ॥ ३७॥ यथा दानानि दोयते । तप्यतेऽय तपांसि च ॥ शत्रुजयमुख्यशृंगे। तनात्रापि सुखाप्तये ।। ३५ ॥ समुसिकतासंख्या-रसना वाक्पतिर्वहन् | यदीयं न गुणग्रामं । वक्तुमीशो जनातिनं ॥ ४० ॥ तस्यैव चरितं शक्र । शृणु नूभृदधीशितुः ॥ चित्रं पवित्रं कष्टत्रं । सवित्रं सर्वकमणां ॥४१॥ पुरा माहेश्कल्पस्य । माहेशस्त्रिदशाग्रसीः ॥ चैत्र्यां शत्रुजययात्रां । कृत्वा सुरगुणैर्वृतः ॥ ४२ ॥ वैशाख्यां पूर्णिमायां तु । नंतु नेमिनमादरात् ॥ रैवते गिरिनायेऽस्मिन् । विशुःक्षत्मा समागमत् ।। ४३ ॥ पुग्मं ॥ नीत्वा पयांसि कुमेन्यो । नदीच्यश्च सरोगणात् ॥ जिनं स्नात्वार्चयित्वा च । स प्रासादाहहिययौ ॥४४॥ तत्र कोऽपि समागत्य । सुरः शक्रमुवाच च ॥ स्वामिन् ज्ञानशिलासीनो । मुनिः कश्चित्प्रवर्तते ॥४५॥ मुनितिः सेवितो लदै-पकैश्च कमया युतः॥कुर्वनस्ति त. पस्तीनं । सर्वाघध्वंतिमूर्त्तिनाक् ॥ ६ ॥ श्रुत्वेति च समुत्थाय । नमन शको जिनाधिपं ॥ एत्य ज्ञानशिलां नत्वा । मुनिं तं च पुरोऽविशत् ॥ ॥ निविष्टं तत्र माहें । देवाः सर्वे
For Private And Personal use only