________________
Acharya Shri Kasa
Shin Maha
www.kobatirtm.org
Gyanmandit
Jain Aradhana Kendra
शत्रंजय
माहाण
1
॥
णि । व्रतिनीनां सुमेधसां । श्रावकाणां लकमेकं । नवषष्टिसहस्रयुक् ॥ नए ॥ श्राविकाणां त्रिलक्ष्येको-नचत्वारिंशत्सहस्रयुक्॥ एवमासीहिन्नोः सर्वः। परिवारः स्ववोषितः॥०॥ निर्वागसमयं ज्ञात्वा । स्वस्यासन्नं जगछिभुः॥ सुरासुरनरध्येयो। रैवताचलमाप्तवान् ॥१॥
पर्यतदेशनां तत्र । जगधिभुरसूत्रयत् ॥ प्रबुशच जनाः केचि-प्रव्रज्यां जगृहुस्ततः॥ए॥ । अथानशनमापेदे। पादपोपगमं प्रभुः॥चलितासनाश्च शक्रा-स्तत्राज्येयुः शुचाकुलाः ॥३॥ । त्वाष्ट्र शुचिसिताष्टम्यां । शैलेसीध्यानतो विभुः । निर्वृतो मुनितिः सार्धं । पत्रिंशैः पंचन्तिः शतैः ॥ ३ ॥ शनैः संनूय कल्पा-काष्टैररिष्टनेमिनः ।। मुनीनामपि देहानां । विदधे वह्निसंस्कृतिः॥ ए४॥
नंदिश्वरेऽय निर्माया-ष्टाह्निमाखंझला महं ॥ पुनः स्वपदमासे-जिनध्यानपरायणाः॥ ॥ ५ ॥ यत्र दीक्षाज्ञानमोक्ष-मयं कल्याणकत्रयं ॥ श्रीनेमेरत्नवन्नौमि । तं श्रीरैवतपर्वतं ॥ए । यत्राईतामेकमपि । नवेत्कल्याणकं किल ॥ तत्तीय मुनयः प्राहु-रुजयंतस्ततोऽधिकः ॥ ए ॥ पवित्रा जगवत्पादैः । रैवताचलरेणवः ॥ पुनति विश्व संसक्ताः । शुकिच्च
TO
!
For Private And Personal use only