________________
Shin Maha
Jain Aradhana Kendre
Acharya Shri Kailassagaur Gyanmandir
शत्रुजय
॥७
॥
प्रीतिरसां-बुध्यवुमनुजा इव ॥ ७० ॥ सुरतिः शांतनुर्देवः । सुमतिस्तु सुन्नकः ।। इति ना- माहा मनिरासंस्ते । विख्याताः स्वगुणैरपि ॥ ७ ॥
अन्यदा ते नवोहिग्ना । मग्ना दारिद्यकर्दमे ॥ यशोधरमुनेर्वाक्यैः । प्रव्रज्यास्थलमासदन ॥ ७ ॥ निस्पृहा निजदेहेऽपि । तपोऽर्ककिरणैरलं ॥ गुरुग्रीष्मोनवैः कर्म-पवलं ते व्यशोषयन् ॥ १॥ कनकावलिनामाद्यः । परो रत्नावली तपः॥ मुक्तावली पुनर्देव-स्तुर्यः सिंह निकेतनं ॥ ॥ आचाम्लवईमानाख्यं । सुलशेऽपि तपोऽकरोत् ॥ महाव्रतानीव पंचा-नूवन पंचाहनिग्रहात् ॥ ३ ॥ युग्मं ॥ कर्मदेहं धातुदेहं । शोषयित्वा तपोऽग्निना ॥ते प्रांत नानान्मृत्वा-ऽनुत्तरे नाकिनोऽनवन् ॥ ४॥ ततश्च्युत्वा पांडुसुता । नवंतस्तेऽनवनिह ॥ अस्मिन्नेव नवे मुक्ति-लानो वो नवितात्रुतः ॥ ॥ इति श्रुत्वातिसंवेगा-दासत्रांश मुक्तिमिछवः ॥ परीक्षितं न्यधू राज्ये । प्रव्रज्यां जगृहुर्गुरोः ॥ ६ ॥ कुंत्यपि पदी दीक्षां ॥ प्रापतुनिनबंधने ॥ पंच ते च तपश्चक्रु-र्नानानिग्रहनूषिताः ॥ ७ ॥ आर्यानार्येषु देशेषु । नेमेर्विहरतः सतः ॥ चतुर्विंशतिसहस्रा । मुनेः सप्त शतानि च ॥ ७ ॥ चत्वारिंशत्सहस्रा
For Private And Personal use only