________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
शबंजय
माहा
॥
३॥
सप्तमे शृंगे । तस्यू रैवतकांतिके ॥ ६७ ॥ तत्रासनसमातीना । जितादाः साम्यसंगताः॥ श्वासप्रश्वासयो शा-शिरेरुटुंकिता इव ॥ ६॥ कणादर्हन्मयं ज्योतिर्ध्यात्वाथ लयलानतः॥ ध्यातृध्येयध्यानन्नेदं । मुक्त्वा झानं च लेनिरे ॥ ६॥ गुन। अशेषाएयपि कर्मालि । क्षिप्त्वा ते क्रमयोगतः ।। अव्यावाधं पदं प्रापु-मुक्तिसंझं महोज्ज्वलं ॥ ७० ॥ अध्युटा कोटिरप्येवं । शृंगे सनसंझके । मुक्तिं यत्रापुरापन-तज्ञतानां दहेन्मनः ॥ १ ॥ स्तिसिौधांगणं शैलः । सत्यं यत्रागतैनरैः॥ कपर्दिगोमेधदौवा-रिकोद्योगात्तदाप्यते ॥ ७ ॥ इतश्च स जरासूनुः। पांडवानेत्य कौस्तुन्नं ॥ दर्शयन् हारिकादाहा-दिकं सर्वं शशंस च ॥ ॥ ३॥ पांमवा अपि तबोका-संसाराब्धि तितीर्षवः॥ प्रव्रज्यायानसंगत्यै । तहिथं विभुमस्मरन् ॥ ४ ॥ नेमिरप्यथ सर्वझो। धर्मघोषं महामुनि ॥ प्रैषीत्पांमवबोधाय । मुनिपंचशतीयुतं ॥ ५ ॥ पांमवा अपि तं नंतुं । परिवारयुता द्रुतं ॥ ऐयरुर्देशनां चापि । शुश्रुवु- मोहनाशनी ॥ ६ ॥ तेथ नत्वा मुनि स्वस्व-नवान् पप्रच्छुरादरात् ॥ ज्ञात्वा झानेन मु. निर-प्याख्यनीरया गिरा ॥ ७॥ पुर्यासनचले पूर्व । बांधवाः पंच कषुकाः ॥ परस्पर
ए!
१००
For Private And Personal use only