________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय प्राप्तेऽत्र नृपकर्मणे ॥ पारणार्थमगादेण-पुरस्सरमसौ मुनिः ॥ ५७ ॥ रथकृतं निरीक्ष्याति- माहार
1 मुमुदे स्वं ननंद च ॥ अनैर्विशुरामर्षि । नत्या स प्रत्यलानयत् ॥ ५० ॥ तद्दातृत्वं च पा-१ ॥॥ त्वं । मुनेत्याजिनंदयन् ॥ हर्षाश्रुमिश्रनयनो । मृगस्तस्थौ धृतोन्मुखः ॥ एए ॥ आई
बिन्नेन तरुणा। पतता ते त्रयो मृताः॥ पद्मोत्तरविमानांत-ब्रह्मकल्पेऽनवन सुराः॥१०॥ * तुंगीशगे तपस्तप्तं । यत्र रामार्पणा महत् ॥ तेन तीर्थमिदं सर्व-कल्मषकालनकम ॥६॥
तुंगीगिरिर्महातुंगः । कुरंगेनापि यत्र हि ॥ प्रापि स्वर्गे सुरंगत्वं । तपोदानानुमोदनात् ॥ ॥६॥ यस्तत्र नेमिनं नक्क्या । त्रिसंध्यं नमति प्रभु ॥ लवत्रयांतराप्नोति । स मुक्तिसुखसंगतिं ॥३॥
प्रद्युम्नसांबप्रमुखाः । कुमारास्तेऽत्र नेमिनं ॥ आराधयंतो विधिवत् । प्रापुरित्यनुशासनं ॥ ६॥ ॥ वत्सा गत सिज्ञादि । कुगतिहारमुकं ॥ तत्र वो ध्यानयुक्तानां । मुक्तिलानो ॥२॥ नविष्यति ॥ ६॥ ॥ इति स्वामिगिरं श्रुत्वा । ते सार्दा हि त्रिकोटयः॥ मुनयस्त मुदा नत्वा। चेलुः शत्रुजयंप्रति ।। ६६ ॥ राजादनीं जिनं चापि । मुक्त्वा दक्षिणतोऽय ते ॥ तस्यैव
For Private And Personal use only