________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
(190? 11
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
रुहागिनः ॥ ४६ ॥ स्नेहात्तं स्कंधमारोप्य । स बभ्राम बनाइनं ॥ कणाच्च मुक्त्वा मृडुनि चोनिरुदलापयत् ॥ ४३ ॥
मासीमतिचक्राम । स एवं स्नेहमोहितः ॥ ततस्तत्सारश्रिर्देवी --नूतः सिद्धार्थ प्राययौ ॥ ४८ ॥ बहुष्टरथोदार - स्थलारोपितवीरुधः ॥ दग्धडुसेकादमरो । रामं किंचिदंबोधयत् ॥ ४५ ॥ तत्तन्निदर्शनाशमो -ऽनुजं मृतममन्यत । स्वं निवेद्यामरः सोऽपि । तत्स्नेहं तममोचयत् ॥ ५० ॥ बलस्तेनैव देवेन । समं देहस्य शार्ङ्गिणः ॥ संस्कारमकरोत्सिंधु- संगमे वहिदारुनिः ॥ ५१ ॥ चारणविरोऽन्येत्य | श्रीनेमिप्रहितो बलं ॥ संबोध्यादी कयत्सोऽपि । तुंगका शिखरं ययैौ ॥ ५२ ॥ रामविरन्यदा इंगे | पारणाय विशन स्त्रियं ॥ स्वरूपमोहिताम । तीं घटशंकया || ३ || दृष्ट्वोनिः स्वदेहेऽपि । मया नातः परं पुरि ॥ वेशनीयमिति प्राप्या - निग्रहं वनवास्यंभूत् ॥ ५४ ॥ युग्मं ॥ तपस्य तोयास्य मुनेः । साम्यनाजोऽनुजावतः ॥ सिंहव्याघ्रादयो जीवा । दुष्टत्वं तत्यजुर्निजं ॥ ५५ ॥ कश्विदको मृगः पूर्व-नवसंत्र६ एत्य तं || सदैव शिष्यवत्तस्य । पर्युपास्तिमधान्मुदा || ६ || रथकृत्यैन्यदैकस्मिन् ।
For Private And Personal Use Only
माहाण
॥ १५१ ॥