________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शनंजय ॥ सुराष्ट्रायाः समो देशः। सर्वतीर्थमयो न हि ॥ ३६ ॥ निर्धना ये सुराष्ट्रायां । निःपुण्या-
पश्च स्वकर्मतः ॥ तेषां नवत्रयं मन्ये । निःफलं खत्नाजिनां ॥ ३७॥ ये सुराष्ट्रावासिनो - ॥३४॥
पि । परराष्ट्रकृतस्पृहाः ॥ ते तु संत्यज्य कल्पहुं । धत्तूरककृताग्रहाः ॥ ३० ॥ हत्यादिदोषैनिर्मुक्ता । न ये देशेऽत्र मानवाः ॥ शुद्ध्यंति ते कथं त्वन्य-तीर्थेषु तपसापि हि ॥ ३५ ॥ न पुर्निवनयं यत्र । न देशे पापसंचयः ॥ न कूटबुनि शेहः । सार्जवः सकलो जनः ॥ ॥ ४० ॥ नञ्चरनिति नूनायो । विधायाथ प्रदक्षिणां ।। शत्रुजय दिनैः कैश्चि-दानंदपुरमाप्तवान ॥ १ ॥ अथाह्य शक्तिसिंहं । पार्चे समुपावेशयत् ॥ चक्री तस्य च नम्रस्य । पृष्टे पाशिमदान्मुदा ।। ४२ ॥ नवाच च त्वया वत्स । स्थेयमत्र मदाझया ॥ कुर्याः साम्राज्यमापनो । रहां तीर्थक्ष्यस्य च ॥ ५३ ।। पावित्र्यातीर्थनूतायाः। सुराष्ट्रायास्त्वमीश्वरः ॥ यन्येज्योऽपि धन्यस्तत् । पूज्यः शेषैर्नृपैरसि ॥ ४ ॥ शत्रुजयं सेवसे यत् । तत् तातं हि निषे- वसे ॥ तातेनाधिष्टितं यच्च । तत्नीथै तातसन्निनं ॥ ४५ ॥ इत्युदीर्य ददौ तस्मै । उत्रध्यमिलापतिः ॥ तीर्थक्ष्यस्य शास्ताय-मित्यन्निज्ञानकारणं ॥ ४६॥ दारादिनिरलंकारै-गजवा
॥३४।।
For Private And Personal use only