________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥३४३ ॥
www.kobatirth.org
जिरथैर्धनैः ॥ रत्रैव्यैः स सन्मान्य । शक्तिसिंदं व्यसर्जयत् ॥ ४७ ॥ शक्तिसिंहोऽपि पुण्या-धिपुण्यं प्रकाशयन् ॥ सुराष्ट्रावासिनो लोकान् । पातिस्माराधयन् जिनं ॥ ४८ ॥
ततोऽर्बुद गरौ गत्वा । जवनूतन विष्यतां || प्रासादानर्हतां चक्री | गुर्वाज्ञाजिरचीकरतू ॥ ४९७ || सर्वत्र जरतश्चक्री । प्रातृव्यान् प्राप्य हर्षितः । समागतान् स्वस्वदेशा-झारप्रीय घनं || ७ || प्रयासैरनवछिन्न - स्ततः स पनि संचरन || नमस्यन् सर्वतीर्थानि । स्थाने स्थाने कृतोत्सर्वं ॥ ५१ ॥ नदरन् दीनसंघातं । पूजयंश्च मुनीनपि ॥ आशिषः सर्वतो गृह्णन | मगधं देशमासदत् ॥ ५२ ॥ ॥ तत्रापि मागधो नाम्ना । त्रातृव्यो मगधांगजः ॥ चक्रिणः सन्मुखमगा - उत्सवैः सर्वशद्धिनिः ॥ ५३ ॥ भरतोऽपि निजस्याग्रे । तमध्यारोहयन्नलं ॥ वारणे जास्कर इवा-रुणं स्वर मंदिरे ॥ ५४ ॥ वसन्मंगलाराव - मुखरं प्रोच्चलध्वजं || स विवेश विशामीशः । पुरं राजगृहं ततः ॥ ५५ ॥ प्रतिगृह्याथ तस्यैवं । सत्क्रियां जोजनादिकां ॥ चक्री वैज्ञारक गिरौ । तीर्थयात्रार्थमुद्ययौ ॥ ५६ ॥ तत्राप्यसौ वई किना | महावीरस्य मंदिरं || जाविनः कारयामास । शत्रुंजय गिराविव ॥ ५७ ॥ शत्रुंजयोजयंता
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
॥ ३४३ ॥