________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३४१ ॥
www.kobatirth.org
इत्याग्रहवशात्तस्य । चक्री तत्पुरमाविशत् । नानालोककुलाकीर्ण-मृद्ध्या स्वर्गपुरोपमं ॥ २५ ॥ प्रासादे तत्पुरस्यांत - रर्चयद् वृषनं जिनं ॥ अष्टाह्निकां च चक्रीश-वक्रे चातृव्यजक्तितः ॥ २६ ॥ वहिरंतर रिव्रातं । युगपजेतुमुद्यतः ॥ चतुरंगचमूसंघ - वृतः प्रस्थितवान् नृपः ॥ २७ ॥ गजानां वृंहितैर्वाजि - हे पितैरथचीत्कृतैः ॥ सिंहनादैश्व वीराणां । शब्दाद्दैतमभूत्तदा ॥ २८ ॥ श्रपरैः सैन्यसंचारै वलिते चक्रिणि स्फुटं ॥ क्षुत्र्यंत्या धारणा मह्या - स्तदाभूवन् महीधराः ॥ २५ ॥ व्यावृत्य कंधराबंधं । पथि चकी व्रजन्नपि ॥ पश्यतिस्म रैवतापिं । लोमौलिः स्तुवन्निति ॥ ३० ॥ मेरुरोहणवैताढ्य - सारैरेव विनिर्मितः ॥ पर्वतः सर्वतो देम - रत्नरूप्यमयोऽस्ति यत् ॥ ३१ ॥ अस्य शृंगाग्रसंजायत्-कल्पवृक्षा यदर्थिषु ॥ कल्पितं ददते दान - मस्यैव महिमा सहि ॥ ३२ ॥ सुराष्ट्रेत्यस्य राष्ट्रस्य । युक्तं नाम परस्य न ॥ शत्रुजयजयंता दि - तीर्थान्यत्रैव यत्परं ॥ ३३ ॥ अत्र पर्वतनद्योऽपि । वृक्षाः कुंमानि भूमयः ॥ अन्यत्रैतीर्थमिव । सर्व तीर्थत्वमिति ॥ ३४ ॥ देशानामुत्तमो देश- स्तीर्थ तीर्थेषु चोत्तमं ॥ सुराष्ट्रा शरणायात-परित्राणप्रसूरिव ॥ ३५ ॥ षट्खंरुमेदिनीमध्ये | सदा सर्वर्त्तुशोभितः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३४१ ॥