________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥३०॥
निर्वनिमेष्यति ॥ १४ ॥ स तदा प्रमुदाधारः । स्वकल्पे नेमिनोऽत्रुतां ॥ व्यधान्मूर्ति तदाद्य- न्यै-रस्मानिरपि सार्च्यते ॥ १५ ॥ कल्याणत्रयमत्रैव । जानंतो नाविनेमिनः ॥ पूर्वापरानुक्रमतो- प्यागबामः सदा वयं ॥ १६ ॥ सर्वेऽपि वयमाईत्या । विशेषान्नेमिसेवकाः ।। अई. त्सूनुर्जवान चक्री । दृष्टोऽस्त्यत्र सुमंगलं ॥ १७ ॥ इत्यालाप्य चक्रपाणिं । नत्वा नेमि च नक्तितः ॥ ब्रह्मेशः संघमाराध्य । पुनः स्वं कल्पमासदत् ॥ १७ ॥ पृथ्य नरतं प्रीत्या । सौधर्मपतिरप्यगात् ॥ संस्मरंस्तद्गुणांस्तीर्थ-मपि सोऽत्यर्थवासनः ॥१५॥तीर्थमुन्य जरतो-पीत्थमानऱ्या चोच्चकैः ॥ इंशेत्सवादिकं कृत्वा । मुदानूदानदित्सुकः ॥ २० ॥ तदा यत्प्रददौ दानं । याचकेच्यो जगधिभुः॥ विना नवनिधीन नान्य-स्तत्पूरयितुमीश्वरः ॥ १॥ अथोनतार मासांते । चक्री सुरनरैर्वृतः ॥ रंगात् स्वर्णगिरेः शृगा-नत्र मुक्त्वा च मानसं ॥ ॥ ॥ प्रणमन पुरतो नूत्वा । यो जितांजलिसंपुटः । व्यजिज्ञपत् शक्तिसिंह-श्चक्रिणं वि- नयादिति ।। २३ । स्वामिन स्वकिंकरस्याद्य । विज्ञप्तिमवधारय ।। श्रीमजिरिमिति । पुरमेतत्पवित्रय ॥ २५॥
॥३०॥
For Private And Personal use only