________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रजयी नवत्सु हि ॥ ४३ ॥ इति श्रुत्वा तदानीमो । निस्सीमोज्ज्वलपौरुषः ।। जगौरुषा नि-
जं ज्येष्टं। कष्टं यत्तेऽरिषु कमा ॥ ४ ॥ त्वदादेशादहं शत्रु-मेको दुर्योधनं रणे ॥ गदया ह. ॥६॥ मि कुलजं । कलंकमिव पंकिलं ॥ ४५ ॥ इति तस्योर्जितं कोप-वह्नि धर्मतनूरुहः ॥ नय
वाक्यामृतस्तैस्तैः । शमयामास सत्वरं ॥ ४६॥ विरोऽय कलाविनिः । सुरंगां खनकैय॑धात् ॥ धार्मिं च ज्ञापयामास । वंचयंस्तं पुरोधसं ॥४७॥ पुरोचनोऽय सन्मान-स्तत्र लादागटे नवे ॥ पांडवान वासयामास | स्वयं नक्तिपरायणः ॥ ४GB इतश्च तहिने काचि-ॐरती पंचपुत्रयक ॥ एकवध्वा समं तत्रा-ययौ कत्या च वासिता ॥४॥
अथ गुप्तं निशीग्रेऽग्निं । सोऽमुचनत्र शात्रवः ॥ लाक्षागृहे तु ज्वलिते-ऽनश्यंस्ते विवराध्वना ॥णा स्थित्वा पश्चाच नीमस्तु । क्षिप्त्वाग्नौ तं पुरोचनं । अमिलईगतो गत्वा। स्वबंधुन्यः कृता नतिः ॥५१॥ इतः प्रातर्जना दृष्ट्वा । दग्धान सप्तापि तान् गृहे ॥ शोचयामासुरंतस्तु | चुक्रुशुधृतराष्ट्रजं ॥ ५५ ॥ पादाघातैः पितृवैरे-शेव तस्य पुरोधसः ॥ शिरस्ते चूयामासु-लोकाः शोकाकुला नृशं ॥ ५३॥ सुयोधनोऽथ विज्ञाय। पांडवांश्च पुरोधसं ॥ त
॥६
॥
For Private And Personal use only