________________
Ste
in Arakende
Acharya Sh Kalassagansen Gyanmandie
माहा
शत्रंजय कालेऽपि हि दुष्टानां । हननात्रियमवयः ॥ ३२ ॥ गोविंदे निगदत्येवं । धर्मसूनुर्जगौ ननु ।
त्वयि संन्नाव्यते सर्वं । हरे हरिपराक्रमे ॥ ३३ ॥ वयं त्रयोदश समाः । समासाद्य वनाश्र। ६४४ ॥ मं ॥ त्वया सहायिना शत्रून । हनिष्यामोऽधुना व्रज ॥ ३४ ॥ इत्युक्त्वा पांझवैर्विष्णु-विसृ
टो नगिनी निजां ।। सुन्नशं रश्रमारोप्य । प्रापत्सतनयां पुरीं ॥ ३५ ॥ ततस्ते सप्त सत्सत्वाः कामंतः क्रमतो महीं ॥ पुरोचनेनोचिरेऽथ । दुर्योधनपुरोधसा ॥ ३६ ॥ नत्वा नवंतं पंचांग-स्पृष्टनूपीठ श्रादरात् ॥ सुयोधनो मन्मुखेन । नयाहिज्ञपयत्यदः ॥ ३७ ॥ मयाऽज्ञानवादेत-धर्मसूनो तदा कृतं ॥ ज्येष्टो गुणैश्च वयसा । सोढवानियतं नवान् ॥ ३० ॥ तथा मयि कृपां कृत्वा । पश्चात्तापपरायणे ॥ अस्थपुरेशत्वं । सांप्रतं जज मानदं ॥ ३५ ॥ इत्यं
तदारुणां बाहो । कोमलां तजिरं नृपः ॥ श्रुत्वा विश्वस्य सरलः ।प्राप तां वारणावतीं ॥४॥ ? ज्ञात्वा तहिदुरः कूटं । गूढलेखादरै रिति ॥ अशिक्षयार्मसूनुं । विश्वस्तीर्मारिषु क्वचित्॥१॥ # अस्ति निर्मापित लाहा-गृहं वासाय वो नवं ॥ तत्र स्थितानसौ युष्मान । गुतं धक्ष्यति वाHC वः ॥ ४५ ॥ यत्कृष्णफाल्गुनस्येष । चतुर्दश्यां महानिशि ॥ सुयोधनेन निर्दिष्टो-ऽनिष्टं का
॥६
॥
For Private And Personal use only