________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय घेया शुश्रूषा | पूजनीयो जिनेश्वरः ॥ देयास्मासु सदैवाशीः । प्रजा पाल्या हि पुत्रवत् ॥
॥ २२ ॥ लोकाः कदाचिदस्मानि-रपराई नवेद्यदि ॥ राज्यांवैस्तकमध्वं हि । सर्वदेवमयी ।। ६४३॥ प्रजा ॥ २३ ॥ विनयेनेति तातं स । मातृलोंकान विसृज्य च ।। कुंतीकृप्यासुन्नज्ञानि-बंधु
लिश्च समं ययौ ॥ २४ ॥ क्रूरकर्मिरनामाना-वध दुर्योधनाज्ञया ॥ नापयंतौ याज्ञसेनी । जितौ निमेन राक्षसौ ॥ २५ ॥ सर्वोपायेषु विदुरो । विरोऽन्येत्य पांवान् ॥ विद्योपायैरनुशास्य । पूजितस्तैः पुरं ययौ ॥ २६ ॥ ज्ञैपदीसोदरो धृष्ट-युम्नो ज्ञात्वाथ पांमवान ।। समेत्य प्रीत्या कांविल्ये-नयत्पांचालन्नपणे ॥ २॥
अश्रो समुविजया-इया कृष्णोऽपि सोत्सुकः ॥ नंतुं कुंतीमगात्तत्र । समं यादवकोटिन्तिः॥२०॥ तदा ते पांडवा हर्ष-तांमवास्तमनोजयन् ॥पार्थविद्याहृतैोज्यैः। कृष्णं वि
स्मयकारिनिः ॥ २७ ॥ हरिरूचेऽथ तान प्रीत्या । जानेऽहं धृतराष्ट्रजान् ॥ श्राबाल्यात्कूट- - वासैक-राष्ट्राणि उलघातिनः ॥ ३० ॥ दीव्यतिरेतैः कपट-पटुनिधृतराष्ट्रजैः ॥ राज्यानिर्वाअनि सिता यूय-मदो दैवविपर्ययः ॥ ३१ ॥ आव्रजंतु निजं स्थान-महंहन्मि नवहिषः ॥ ना
॥६॥३॥
For Private And Personal use only