________________
Shin Maha
Jain Aradhana Kendre
www.kobatirm.org
Acharya Shri Kailassagaur Gyanmandir
मादा०
दाgजय कपालकान् ॥ ११ ॥ अनुमतमप्रतिषिमिति । प्रविकल्प्य पितुः स निजां च प्रसूं ॥ वनग-
मनाकरटंकबला-दिवेऽणि सशोकपयःप्रविझू ॥१२॥ ॥६५॥ अथ पित्रोरनुशान्तिः । परिणेतुमिव श्रियं ॥ चचाल बंधुपत्नीनिः । समं धर्मतनूरुहः॥
॥ १३ ॥ पांडुः कुंती च महीच । तथा सत्यवती गृहात् ॥ अवांवालांबिकास्ताश्च । स्नेहानमन निर्ययुः ॥ १४ ॥ अश्रुप्रवाहा नेत्रेन्यो । जनानां पश्यतां च तान् ॥ तत्स्नेहसा
नु-प्रवृत्ताश्च तेजवन् ॥ १५ ॥ तदा तैः पंचनियनि-रिस्थैिरिव तत्पुरं ॥ निश्चेतनं क्रि- याहीनं । वनूवालेख्यगं यथा ॥ १६ ॥ पुरावहिरुपेत्याथ । स्थित्वा धर्मसुतो नृपं ॥ मातृन
त्वा चेति जगौ। पाणी संयोज्य सत्ववान् ॥१७ ।। कुरुवंशावतंसत्त्वं । तात सत्वं समाश्रय ॥ पुत्रेप्वज्ञ श्च स्नेहात् । किमश्रूणि विमुंचति ॥ १७ ॥ प्रतिज्ञातार्यनिर्वाह-परस्मानिरंगजैः ॥ सनिः श्रेयो हि ते कीर्ति-रपि कौरवमंगलं ॥ १७ ॥ धार्तराष्ट्र राष्ट्रलुब्धे-रप्येतविहितं दितं ॥ न चेन्मे सत्यसूनुत्वं । सत्यं नावि कयं पितः ॥ २०॥ मातरः कातरा य. यं । यत्तत्स्नेहविजुनितं ।। स्मृत्वा स्वं वीरपत्नीत्वं । धीरतां नजताधुना ॥१॥ ताते वि.
॥६
॥
For Private And Personal use only