________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाद
A
R॥
॥ २६ ॥ ततो विततसरन-मकंपंत विमौजसा ॥ श्रासनानि जिनानंतुं । त्वरयंतीव तानलम्। ॥ २७ ॥ विंशतिनवनस्यज्ञ । हात्रिंशध्यंतराधिपाः ॥ ौ ज्योतिरिौ दश चा-प्यू_लोकनिवासिनः ॥ २७ ॥ चतुःषष्टिमिता एव-मिता देवैर्वृता धनैः ॥ शत्रुजयं जगन्नाय-नूषितं पाकशासनाः ॥ २५ ॥ मुर्म। पालोक्यालोक्य लोकैका-लोक्यं कौतुकतो गिरिमा। मन उधुवुर्देवाः । सेवकांश्चैतउजगुः ।। ३० ।। अहो महोदितैरनै-निःसपत्नैर्मरीचिन्तिः ॥ पवित्रचित्रितो नाति । सर्वस्फातिलुतो गिरिः॥ ३१ ॥ सुवर्णशिखरैः शोना-संतृतः शिखरी सुराः॥ सर्वपर्वतनायत्वा-न्मुकटैरिव मंमितः ॥ ३२ ॥ सुवर्णरूप्यरत्नाौँ । मृगैः कर्बुरितांव
। पुनानोऽयं समं द्यावा-नूम्यावघहरोऽनवत् ।। ३३ ।। स्वर्णगिरिब्रह्मगिर्यु-दयार्बुदमुखैरैः ॥ अष्टोत्तरशतेनोच्चै-ति शंगैरयं गिरिः ॥ ३४ ॥ सर्वतः सियतनै-रर्दघेश्मविन्नूषितः ॥ यक्षालयलक्षितोऽसौ । सिौलो विनासते ।। ३५ ॥ यक्षकिन्नरगंधर्व-विद्याधरसुरवजैः ॥ अप्सरोलिः सदा व्यो । जाति शत्रुजयो गिरिः ॥ ३६ ॥ मुमुक्कयो योगिनोऽत्र । विद्याधरनरोरगाः ॥ कंदरासु पवित्रासु । ध्यायंत्यहन्मयं महः ॥ ॥ रसकूपीरत्ननिधि
For Private And Personal use only