________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५ ॥
www.kobatirth.org
दिव्यौषधिनिरन्वितः ॥ सदा शत्रुंजयोऽस्त्येव । सर्वपर्वतगर्वनित् ॥ ३८ ॥ कस्तूरीमृगयूथैश्च । मयूरैर्मत्तकुंजरैः ॥ संचरचमरीवृंदैः । सर्वतो जात्ययं गिरिः || ३ || मंदारपारिजातक - संतानहरिचंदनैः ॥ विचित्रचंपकाशोक-सन की कुल संकुलः ॥ ४० ॥ केतकी कुसुमामोदसुरजीकृत दिङ्मुखः ॥ ऊर निऊरिलीवारि - ऊंकारमुखरः सदा ॥ ४० ॥ मालती पाटलाका - रा-गुरुचूतमुखैडुमैः ॥ शत्रुंजयो राजतेऽयं । सदापुष्पः सदाफलः ॥ ४१ ॥ निर्विशेषकम् ॥ कल्पवृक्षधनछाया - सीनाः किन्नरनायिकाः ॥ गायँत्यो जिननाश्रस्य । गुणान् पापं क्षिपंत्यमूः ॥ ४२ ॥ गिरिर्जरनिर्जरांबु - शीकरैरेष तत्प्रियः ॥ मुक्तिसीमंतिनीदार - कृते मुक्ताः किरन्निव ॥ ४३ ॥
. इतः कलापिनो वारि - शीकरैर्निऊरोजवैः ॥ मेघादयत्रमन्नृतो । नृत्येत्यईत्पुरोऽनितः ॥ ॥ ४४ ॥ इतः पातालनापोऽयं । सहस्रफणमंमितः ॥ जिननाथपुरो जाति । नाटयन् दिव्यनाटकं ॥ ४५ ॥ इतः संभूतनेपथ्याः । खेचर्यो वर्यगीतयः ॥ वीणाहस्ता विलोक्यते । गृणंत्योद्गुणावलीः ॥ ४६ ॥ परस्परं विरुा ये । सत्त्वा आजन्मतोऽपि ते ॥ त्यक्तवैरा रमं
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
माहा०
· 11 42 11