________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
तेऽत्र । जिनाननविलोकिनः ॥ ४ ॥ इतः शत्रुजयां पश्य । नदी पूर्वाब्धिगामिनीम्॥ कृता- मिव पुण्यरेखां । पश्यतां भगवतामपि ॥ ७ ॥ तालध्वजनगोत्संगे। तटीनी तटिनीपतेः॥ अटतीह तटं नाति । यास्ति शत्रुजयापगा ॥ ए ॥ दिश्युत्तरस्यां पश्याच-पयःप्राप्तमहोदयाम्।। ईण निर्मितेत्यैसँ । तटिनी स्फुटनीरजाम।। ५॥ कपर्दिकां नदी दिव्य-जलकलो
लालितां ॥ पश्यांनोरुहमध्यस्थ-हंससारससेवितां ॥५१॥ प्रनोः पश्चिमदिग्नागे । ब्राह्मी विश्वोपकारिणी ॥ सरित्सलिलसंपूर्णा । नाति पापापहारिणी ॥ ५२ ॥ शत्रुजयेही नागेंडी। म कपिला यमला तथा ॥ तालध्वजी च पक्षांगा । ब्राह्मी माहेश्वरी तथा ॥ ५३ ॥ सान्रमती
शवलापि । वरतोयाजयंतिके ॥ नश चेति महानद्य । श्मा नांति चतुर्दश ॥ ५० ॥ सूर्योद्यानममानधि । पूर्वस्यां दिश्यदोऽत्रुतं ॥ स्वर्णोद्यानमपाच्यां च। स्वर्गाद्यानसमानरुक् ५५॥ प्रतीच्यां च सुराश्चारु । चंद्यानमिदं महत् ।। लक्ष्मीलीलाविलासाख्यं । कौवेयों विपिनं ह्यदः ॥ ५६ ॥ चतुर्दिग्न्यः समागव-बदमीधम्मिल्लसबित्नैः ॥ अदीप्यतामीनिरयं । श्री. शत्रुजयपर्वतः ॥ १७ ॥ सौधर्मेनियोगेन । धनदेन विनिर्मितं ॥ कुंकं कश्मलसंघात-वि
॥६
॥
For Private And Personal use only