________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किं दानैः सत्फलैरपि ॥ शत्रुंजयस्य माहात्म्य - मेकवेलं निशम्यतां । १६ ॥ भ्रम्यते कथं धर्म-वांग्या सर्वदिङ्मुखम्।। गयापि पुंमरीका: । स्पृश्यतामितरैरलम्॥ १७ ॥ श्रासाद्य मानवं जन्म। श्रुत्वा शास्त्राण्यनेकशः ॥ सफली क्रियतां सर्वे । शत्रुंजयकथाश्रुतेः ॥ १८ ॥ जिज्ञासा यदि तत्वेषु | धर्मे धीर्यदि वास्ति वः ॥ त्यक्त्वा तदान्यत्सकल-ममुं श्रयत सि रिन्।। १८७ ॥ नास्त्यतः परमं तीर्थ । धर्मो नातः परो वरः ॥ शत्रुंजये जिनध्यानं । यज्जगत्सौख्यकारणम्॥ २० ॥ त्रिधार्जितं कुलेश्यानिः । पापमापत्प्रदं जनाः ॥ स्मृत्यापि पुंरुरीकाः । क्षिपंत्यपि सुदारुणम्॥ २१ ॥ सिंहव्याघ्रादिशबर - पहिलोऽन्येऽपि पापिनः ॥ दृष्ट्वा शत्रुंजयेऽर्हतं जवंति स्वर्गजाजिनः ॥ २२ ॥ सुरासुरमनुष्यादि - नवेष्वालोकितो न यैः ॥ शत्रुंजयस्ते पशवो । न शिवोदयज्ञाजिनः ॥ २३ ॥ अन्यतीर्थेषु सख्यान - शीलदानार्चनादिनिः ॥ यत्फलं स्यात्तदधिकं । शत्रुंजयकथाश्रुतेः ॥ २४ ॥ तत् एवंतु महाजक्त्या । माहात्म्यं गिरिभूपतेः ॥ यस्य श्रवणमात्रेण । संपदः स्युर्निरापदः ॥ २५ ॥
1
वृतो वृंदारकैर्वई - मानोऽन्येद्युः सप्रयतः ॥ शत्रुंजयं द्विधा शत्रु-जयं पर्वतमागमत् ॥
For Private And Personal Use Only
माहाण्
॥३॥