________________
Ste
in Arakende
Acharya Sh Kalassagansen Gyanmandie
शत्रुजय
माहा
॥२॥
यत्रिधा वीरः। श्रीवीरः श्रेयसेऽस्तु सः॥५॥ श्रेयःश्रियः पुमरीकं । पुमरीकं शिवश्रियः॥ पुमरीकशिरोरत्नं । पुमरीकं नमामि तम्॥६॥ जिनानादीश्वरमुखान। पुरीकमुखान् मुनीन् ॥ ध्यात्वा शासनदेवीं च । कुर्वे सचरितोद्यमम्॥ ७ ॥ श्रीयुगादिजिनादेशात् । पुमरीको गणाधिपः॥ सपादलक्षामित। नानाश्चर्यकरंविर्तम्॥ ॥ श्री शत्रुजयमाहात्म्यं । सर्वतत्वसमन्वितम्।। चकार पूर्व विश्चैक-हिताय महितं सुरैः ।। ए ॥ मना वईमाननियोगेन । सुधर्मा गणनृत्ततः॥ हस्वायुष्कान नरान जानन् । तस्मात्संक्षिप्य तक्ष्यधात् ॥१०॥ चतुर्विंशतिसहस्रात् । तस्मादालोड्य सारतः ॥ स्याहादवादवशतः। कुर्वन वौज्ञान गलन्मदान ॥ ११ ॥ सर्वांगयोगनिपुणो । नोगानोगेऽपि निःस्पृहः ॥ नानालब्धिप्रबुज्ञत्मा। राजगछैकममनम्॥ १२॥ सञ्चारित्रपवित्रांगो । वैराग्यरससागरः॥ श्रीमान् धनेश्वरः सूरिः। सर्वविद्याविशारदः ॥ १३ ॥ शत्रुजयोक्षरकर्तु-रष्टादशनृपेशितुः ॥ वलन्यां श्रीसुराष्ट्रेश-शि- लादित्यस्य चाग्रहात् ॥ १४ ॥ तत्प्रतिश्रुतितुल्यं तत् । माहात्म्यं सुखबोधकृत् ॥ वक्ति शजयस्याई-नत्या शृणुत हे जनाः॥ १५ ॥ पंचति कुलकं ॥ किं तपोन्निर्जपैः किं वा।
॥२॥
For Private And Personal use only