________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा०
शझुंजय सदा पोशनिर्यक-सहस्रैः सोऽप्युपास्यत ॥ ज्ञात्रिंशतासहस्रैश्च । राजनिः सपरिछदैः॥
Ka ॥ ३५ ॥ तावनिर्जानपदक-कन्यानां भूपजन्मनां ॥ सहस्रश्चापि सूदानां । स षष्टयग्रशतत्र॥१७॥ यः ॥ ३६॥ युग्मं ॥ लकैश्चतुरशीत्याना-सरश्रपिवाजिनां । प्रत्येक ग्रामपत्तीनां । परम
वत्या च कोटिनिः॥ ३७॥ ज्ञात्रिंशतो जनपद-प्तहस्राणामधीश्वरः॥ हासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ ३० ॥ सहस्रोनशेणमुख-सदस्याधिपतिश्च सः ॥ पत्ननाटचत्वारिंशत्-सहस्राणां त्वसौ विभुः ॥ ३०॥ कर्बटानां मवाना-मिव सामंबरश्रियां ॥ चतविशति सहस्र-संख्यातानां स ईशिता ॥ ४०॥ स विंशति सहस्राणा-माकराणां करेश्वरः ।। तथा च षट् सहस्राणां । षोमशानां प्रशासिता॥ ४ ॥ चतुर्दशानां संबाध-सहस्राणामधिप्रभुः ॥ अधिपोतरोदकानां । स षट् पंचाशतोऽपि च ।। ॥ स षट्त्रिंशत्सहस्राणां । तटानामप्पधीश्वरः॥ पंचाशतः कुराज्याना-मेकोनायाश्च नायकः ॥ ४३ ॥ स मध्ये जरतकेत्र-मन्येषामपि शासिता॥ स्वःसंपदामिवाखंग-लाखंमलवधिभुः ॥ ४ ॥ विश्वंतरः श्रीधरश्च । सुबुर्बुिदिमागरः ॥ आदिदेवोपदिष्टोच्च-नीतिज्ञा मंत्रियोऽनवन् ॥ ४५ ॥ अंशा
॥१३॥
भा
For Private And Personal use only