________________
Shun Ma
i n Aradhana Kendra
www.kobatirtm.org
Acharya Sh kalaga
yanmandit
अर्बुजय
मादा
॥१४॥
प्रत्युलापनपूर्वकं ।। ५६ ॥ दिवातनस्य शशिनो । लेखामिव गलत्पन्नां ॥ हिमानीनिः परि- क्लिष्टां । पद्मिनीमिव सुंदरीं ॥ १७ ॥ सोदरी वाहुबलिनः । कृतरूपविपर्ययां ॥ पश्यतिस्म महीनाथो । दर्यमानां स्वसेवकैः ॥ ५॥ ॥ ततोऽरुणातिनिश्चित-स्थितकोपस्य वणिकां ॥ दर्शयन पार्श्वगान प्राह । जरतः कग्निोक्तिन्तिः ॥५॥ अस्मद् गृहेऽपि नोज्यादि। न कि रे विद्यते मनाक्॥ अस्यां निरादराः किं वा । यूयं रे वृत्तितस्कराः ॥६॥ अ| सौ न भुक्ते किंचापि । रोगाग्रिथितांगका ॥ तनझ्यिाविदः किं वा । वैद्या अपि गताः क्षयं ॥६१ ॥ परिम्लाना कधं ह्येषा । निर्मदा करिणीवरे ॥ युष्मातिरन्यदपि मे। विनाशितमिति ध्रुवं ॥ ६ ॥ इत्यालपंतमत्यंत । ते प्रणम्य धराधिपं ॥ इति विज्ञापयामासु-योजितांजलयस्ततः ॥ ६३ ॥ नाथ श्रीजरतागारे। विद्यते सकलाः श्रियः॥ किं कदापि सुरेश्स्य। प्रोस्फुरीति दरिश्ता ॥६५॥ कुलदैवतवत्पूज्या । सदास्माकं हि सुंदरी ॥ संति वैद्याश्च नू- यांसो । मृत्योः प्रतिचिकोर्षवः ॥६५॥ किं तु दिग्जययात्रादि-वासरप्रति प्रनो॥ श्राचाम्सानि तनोत्येश । केवलं प्राणधारिणी ॥ ६६ ॥ तदा त्वया निषिक्षप्तौ। व्रतमिछुरिति प्र
१४ ||
For Private And Personal use only