________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१८५॥
www.kobatirth.org
जो ॥ ततश्व जावतिनी । गृहिवेवेऽप्यजायत ॥ ६१ ॥ व्रतेच्छुरसि भूपेन । पृष्टा सावददोमिति ॥ उच्ती तथा कामं । वार्त्तया शक्नुवत्यपि ॥ ६० ॥ धन्यासि सुंदरि त्वं हि । या संसारपराङ्मुखी ॥ युक्तं च तातापत्याना मिदमेव सुखास्पदं || ६ || मुष्टा विषयचौरेल । तातापत्यानि सुंदरि ॥ वयं तु तु सौख्येऽस्मिन् । राज्येऽपि स्पृहयालवः ॥ ७० ॥ यथोचितं महासत्वे । तत् कुरुष्वेति चक्रिणा ॥ सानुज्ञाता परां प्रीतिमापछिकसितांतरा |११|
इतश्च त्रिजगन्नाथो । जीवानामनुकंपया ॥ विहरन वसुधापीठं । प्रापाष्टापदपर्वतं ॥ ॥ ७२ ॥ श्रथ स्वर्नाथसंघाता - स्तत्रागत्यातिहर्षतः । प्रजाः समवसरणं । विदधूरत्नराजिभिः || ३ || प्लवंगजत्प्लवन् काम मुद्यानपति रापतत् ॥ समीपं जरतेशस्य । ब्रुवन् जयजयेति च ॥ १४ ॥ नून्यस्तमस्तकः प्रोचे । नूपालं वनपालकः ॥ दिष्टया वयसे देवा - नया कल्याणवार्त्तया ॥ ७५ ॥ अष्टापदं तातपादाः | पावयंत्यधुना नतु ॥ सुरैः समवसरणं । चक्रे तत्रैव सांप्रतं ॥ ७६ ॥ श्रुत्वेति मुदितश्वकी । तस्मै विस्मेरमानसः ॥ सा हादशकोटी - हिरण्यानां ददौ मुदा ॥ ७७ ॥ सादरं सुंदरीं प्रोचे । ततो जरतनूपतिः || मनोरथोऽयं सं
२४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥१व्या