________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| 900 ||
www.kobatirth.org
नैवेद्य रूप्यमजिः ॥ वासोनिः पुष्पमालाजि - रर्चयेत्प्रथमं स हि ॥ ७४ ॥ कुर्यात्सधर्मिवात्सल्यं । संघपूजां च भक्तितः ॥ संगीतं देवतागारे । ह्यनंतफलदायकं ॥ ७५ ॥ महाधरैः संघपति-रन्यैरपि शुजाशयैः ॥ विभूषणांशुकैर्माल्यैः । पूज्यः पत्न्या समं वहु ॥ ७६ ॥ मि टानं च दिने तस्मिन् । भुंजानाः संघवासिनः ॥ धर्म्यानिस्तत्र तिष्टंति । कथानिर्गुरुसेविनः ॥ ७७ ॥ श्रुत्वेति चक्री गुरुतो । गुरुतोयपरस्तदा ॥ श्रदापय तत्र वासान् । निकषा विमलाचलं ॥ ७८ ॥ स्नातः शुचिः कृतवलिः । शुनवस्त्रधरस्ततः ॥ समं महावरैः पत्न्या । देवतागारमासदत् || ७ || पुष्पाकृतस्तुतिप्रायां । पूजां कृत्वा जिनांघये ॥ गणनृत्साक्षिकं चक्री | संगीतं चाप्यसूत्रयत् ॥ ८० ॥ गुरुक्तविधिना कृत्वा । ममलं यक्षकर्द्दमैः ॥ शुचिप्रदेशे भरतो । मौक्तिकस्वस्तिकं व्यधात् ॥ ८१ ॥ तत्राष्टापदपात्रस्थ - पक्वान्ननिचया बभुः || अभ्यागतानिरतं । शिखराणीव तरेिः ॥ ८२ ॥ रत्नोत्करा रोहणादि - सर्वस्वस्येव तस्कराः ॥ सुवर्णराशयोऽप्यास - स्तत्र मेरुपला इव ॥ ८३ ॥ एवं गुरुद्दिष्टपथा । वर्तमानो नराधिपः ॥ चकार पुंमरीका: । पूजां संघसमन्वितः ॥ ८४ ॥ नमत्रिव जक्तिनरा-बरतो नूविभुस्ततः ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा
॥ १८० ॥