________________
Shn Mahavir Jain Aradhana Kendra
यात्रुंजय
॥२॥
www.kobatirth.org
मुख्यो । विज्ञायावधिना जगौ || चक्रिन्नालोकमात्रेण । नमस्योऽयं महीधरः ॥ ६३ ॥ यः पूर्वदर्शनस्यास्य । वार्त्तामपि निवेदयत् । यद्यत्तस्मै प्रदीयेत । तत्पुण्यानिवृइये ||६४ || सुवर्णमणिरत्नायै-रयं वप्यते नगः ॥ प्रथमं पुण्यलाजाय । नवेंदुरिव तंतुनिः ॥ ६५ ॥ वाहनानि ततस्त्यक्त्वा । लुठित्वा वसुधातले । गिरिः पंचांग नत्यासौ | सेवनीयो जिनांधिव - त् ॥ ६६ ॥ दत्वा तत्रैव तदूधस्त्रे | संघावासानुपोषितः ॥ समं महाधरैः संघ - पतिः सनक्तिशोजितः ॥ ६३ ॥ सुनतः शुनवासांसि । दधानो युवतीसखः ॥ देवालये जिनस्नात्र - पूजां कुर्यान्मनोहरां ॥ ६८ ॥ ॥ संघाद्वहिः शुद्धदेशे | श्री शत्रुंजयसन्मुखं ॥ कुर्यातुंगमावासं । स्वचित्तावाससोदरं ॥ ६ए ॥ दधानो धूपदहनं । सौवर्ण संघसंयुतः ॥ सन्मंगलध्वनिमिल - बलोच्चारपूर्वकं ॥ ७० ॥ याचकेभ्यो ददतिं । स्वचित्तोल्लासनासुरं । श्रालिप्य भूमिं सौराज्य - नासुरैर्यककर्दमैः ॥ ७१ ॥ संघस्य बहुधा स्वस्ति- कारिणं स्वस्तिकं ततः ॥ मुक्तादिद्भिस्तंडुलैर्वा । कुर्यात्कुंकुममंगले || १२ || किं । निषिद्ध्य तुमुलं सर्वं । पुरस्कुर्याफलाधिपं ॥ तत्पृष्टगः संघपति - विदध्यात्पूजनोत्सव ॥ ७३ ॥ भ्रष्टै रादैश्व सिद्वैश्व ।
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा
॥ १७॥