________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२७८॥
www.kobatirth.org
मुत्तमं ॥ रत्नचिनिराकाशं । चित्रयंतमयत्नतः ॥ ५२ ॥ रोमांचकंचुकं विनृद् । धुन्वन् मूनमादृतः || जगाद जरताधीशः । श्रीसोमयशसं नृपं ॥ ५३ ॥ चतुध न्याः सौराष्ट्रका एते । लोकाः सुकृतिनः खलु || ये नित्यं पुंमरीकाएिं । निकषा निवसत्यमी || ५४ || अस्य छायापि संस्पृष्टा । मारुतोऽस्मात्प्रवर्त्तितः ॥ वंशशुरिव निस्तापं । गततापं जगत्सृजेत् ॥ ५५ ॥ ये पुंमरीकं पश्यंति । पुंरुरीकमिवोज्ज्वलं ॥ ते त्यजंत्येनसां पंकं । पुण्यामृतपवित्रताः || ६ || तथा मन्मानसं माद्य-त्येनं दृष्ट्वैव तर्कये ॥ यथा तन्मलनिर्मुक्त-मासीदुल्लाघवल्लघु || १ || निजात्मनः प्रसत्तेर्हि । शंके पंकेन वर्जितं ॥ तीर्थमे ततः कार्यं । कारणानुमितं जवेत् || १ || मोदं मेरयंत्येते । नेत्रप्रिया डुमोत्कराः ॥ मरुत्प्रकंपितैः शीर्ष-नृत्यंतस्तीर्थवासतः ॥ ५५ ॥ पहिलोऽपि हि पुण्यास्ते । ये वसंत्यत्र पर्वते ॥ चक्रिश्रियमपि प्राप्ता । न वयं दूरवासतः || ६० ॥ इत्युदित्वा चक्रवर्ती | सिंधुरस्कंधतस्ततः ॥ श्रवतीर्य गणाधीशान । मुनीनपि मुदानमत् ॥ ६१ ॥ पर्वतोऽयं कथं पूज्यः । क्रिया का विधीयते ॥ ऋन गुरुन जक्त्या | धर्ममार्गप्रदर्शकान् ॥ ६२ ॥ श्रीनाजोग
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥ २३८ ॥