________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४३७॥
www.kobatirth.org
॥ ४५ ॥ तस्य जह्रुमुखाः पुत्राः । सहस्राः पष्ठिरद्भुताः ॥ तारुण्य पुण्यपूर्ण गाः । शस्त्रशास्त्रविदोऽभवन् ॥ ४६ ॥ अन्यदा ते स्वपूर्वेषां । नंतुं तीर्थानि सोत्सुकाः । अनुज्ञाप्य बलात्तातं । चेलुः सहलवाहनाः || ४७ || स्त्रीरत्नवर्जे रत्नानि । त्रयोदशमितानि ते ॥ यज्ञान् नृपांमूं वहीं | जगृहुः सगराइया ॥ ४८ ॥ क्रमाञ्चलंतः कतिचित् । प्रयाणैर्योजनां कितैः ॥ - ष्टापदं नगं प्रोच्चैः । कुमाराः प्रापुरतं ॥ ४९ ॥ कल्प ुचं पकाशोक-वटाश्वत्थतमालकैः ॥ पाटलासल्लकीचूत - वकुलायैर्दुमैर्वृतं ॥ ५० ॥ मणिरत्नमनापूरै - श्वित्रयंतं ननस्तलं ॥ निजपूर्वजकीर्त्तिस्ते कंदमिव मेनिरे ॥ ५१ ॥ श्र ॥ अष्टाभिः पदिका निस्ते । तमारुह्यातिहर्षिताः । प्रासादान् जगदीशस्य । त्रिःप्रदक्षिणयन कलात् ॥ ५१ ॥ प्रविश्य दक्षिणद्वारा । तत्र ते चतुरो जिनान || पश्चिमायां जिनानष्टौ । कौवे च जिनान् दश ॥ ५३ ॥ ऐंद्र्यां चौ जिनावेवं । चतुर्विंशतिमतां ॥ अपूजयंस्त्रिधा शुद्ध्या । सर्वे पुष्पाक्षतस्तवैः ॥ ५४ ॥ पूजां तु महोत्तुंगं । प्रासादं जगदीशितुः || दशै दर्श नृशं प्रीत्या | जगुरन्योऽन्यमित्यथ ॥ ॥ ५५ ॥ प्रासादोऽयं चतुर्द्धार - चतुधधर्मनृतः ॥ प्रवेशायाजवत्ताव - अतिकष्टनिपिष्टये ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
॥ ४३७॥