________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय वंति सर्वसौख्याच्या । नरा रैवतसेवनात् ॥ २५ ॥ अल्पमप्यत्र जावेन । प्रदत्तं बहुधा न मादा
वेत् ॥ मुक्तिसीमंतिनीप्राप्ति-करं च बहुवृद्धिमत् ॥ ३० ॥ च्याजिलाषिणो व्यं । शर्म सौ. ॥५६॥ ख्याजिलाषिणः ॥ राज्यार्थिनोऽत्र राज्यं च । प्राप्नुवंतीतामपि ॥ ३१ ॥ स्वयं श्रीनेमिना
योऽपि । यत्ती श्रितवानतः ॥ कैरन्यैः सेव्यते नैतत् । सर्व पापापहारकं ॥ ३३ ॥ माई) शदिति श्रुत्वा । देवास्तेनक्तितत्पराः। विधिना जिनमचित्वा । ययः कल्पं निजं निजं ॥ । ३३ ।। इत्श्रमत्र मुनीशास्ते । बहवोऽपि निजं तमः ॥ संक्षिप्य कर्मविगमा-द्ययुर्मुक्तिं सुरेश्वर ॥ ३४ ॥ पुनश्चात्रावसर्पिण्यां । जरतेन प्रकाशितं ॥ तीर्घमेतन्नाविनेमेः । समाश्रयव- शादय ॥ ३५ ॥ हरिवंशे जिनः सोऽनू-देवताचलमंडनं ॥ अतः संकेपतः पूर्वं । तं वंश कीर्नयाम्यहं ॥ ३६॥
तत्तत्पुरुषरताना-माकरोऽनेकपर्वनृत् ।। कल्याणनिकषः प्रोच्चै-हरिवंशो जयत्वयं ॥३७॥ ॥५६॥ तयात्रैव जरते-ऽतीवतेजोविराजिता ॥ विक्रमाहृतछिट्कोशा । कोशांब्यस्ति पुरी वरा ॥३०॥ सारिका सारकाव्यानि । पती पुरमध्यगा ।। यत्र विस्मापयत्यन्य-विषो मुख
For Private And Personal use only