________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शत्रुजय ॥ सतूणीरास्तदोत्प्लुत्य । चलानारुरुहुर्मुदा ॥ ४ ॥
स्तश्च श्रीवाहुबलिः । स्नातः कृतविलेपनः । बिचाणो वाससी शुढे। जगाम जिनम॥१७॥ चितुं ॥ ५ ॥ श्रीआदिनाथप्रतिमा । तोयैरस्नपयत्ततः ।। आनर्च विविधैः पुष्पे-रहतैः स्तु
तिनिस्तथा ॥ ६ ॥ निःसृत्य देवतागारात् । सन्नाई बजनिर्मितं ॥ शिरस्त्राणं दधौ नूप । । नत्साहाद् हिगुणीनवत् ॥ १७॥ तूणीरौ लोहनाराच-पूर्णी बाहुबलिर्नुपः । दधानः पृष्टसंस्पृष्टौ । चतुर्भुज श्वानत् ॥ ७० ॥ कालपृष्टं च कोदं । करे वामेऽकरोन्नृपः॥ टंकाराकर्णनाद्यस्य । खेऽपि भ्रस्यति तारकाः ॥ ७ए ॥ महानई गंधगजं । उरन्मदनदीगिरि ॥ श्रारुरोह विशामीश । नत्साह श्व जंगमं ॥ ॥ नृत्यनिव बाहुबलिः । स्वबलेन रणांगणे ॥ सिंहध्वजवलाश्विं । तृणयन्नुत्सुको ययौ ॥ १ ॥ हरिदश्वतोमयशा-थंकेतू रिपुव्रजान् । रोहुमिंदुरबारूढो-जिवबाहुबलेः पुरः ॥ ७ ॥ कृतांत इव उप्रेक्ष्यः । कूर्मकेतुश्च कुंतयु- क् ॥ महायशा महावीरः । सिंहाश्वोऽगाइरो नटः ॥ ७ ॥ तत्पुरोऽथ सिंहरणः । सिंहकेतुर्महारथी ॥ जगजयरथेनाशु । चचालाग्रे च शस्त्रनृत् ॥ ५ ॥ बर्हिकेतुः सिंहकर्णः ।
॥१७॥
For Private And Personal use only