________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शत्रंजय चक्री चक्रमय प्राप्य । तपसः पारणं व्यधात् ॥ अष्टाह्निकामहं चापि । चक्ररत्नस्य पू.
वत् ॥ १०॥ नहालयन रिपुचयां-स्तुपा निव महाबलः॥ सुरासुरैर्नम्यमानः । सर्वज्ञ श्व ॥१५३॥ सर्वतः ॥ १५ ॥ जरतः पाशुपतिव-जगतो जीवनप्रदः ॥ चक्रानुगः क्रमात्माप । प्रतीची
सिंधुसैकतं ॥ २०॥ ॥ विधाय पूर्ववच्चक्री । तपः स्पंदनमास्थितः ॥ मुमोच बाणं स र प्राप । प्रनासेशस्य संसदं ॥१॥ बाणाक्षराजतक्रोध-स्तमिषुमुपदासमं ॥ आदाय नरतं
प्राप्य । नत्वा चैवं व्यजिज्ञपत् ॥२॥ निःस्वामिकेन दृष्टोऽसि । मया स्वामी स्वपुण्यतः।। सामंतमात्रोऽहमिह । स्थास्यामि तव शासनात् ॥ २३ ॥ इत्युदीर्य शरं तं च । चूमामणिमुरोमणि ॥ कटकानि कटीसूत्रं । सोऽदानरतचक्रिणे ॥ ३४ ॥ तत्पाणौ हेमकुंजस्यं । वारि वीक्ष्य नृपोऽवदत् ॥ प्रनासेशात्र किं तिष्टे-कोपितं जीववत्वया ॥ २५॥ ततो जगाद स
सुरः । स्वामिन् श्रुणु कथानकं । सुराष्ट्रमंझले तीर्थ-मस्ति शवंजयान्निधं ।। २६ ॥ अनंत- N महिमापूर्ण-मनंतसुकृतास्पदं ॥ नानारत्नौषधीकुंभ-रसकूपीमहामित् ।। २७॥ दर्शनाच्छू
वात्स्पर्शात् । कीर्तनादपि पापहृत् ॥ स्वर्गापवर्गसौख्यानि । दत्ने यत्प्राणिनां कणात् ॥
१५३॥
२०
For Private And Personal use only