________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
गर्बुजय वितश्चक्री । प्रापदक्षिणसागर ॥ ६॥ एलालवंगलवली-कंकोलक्रमुकीवने ॥ दक्षिणोदधिती-
रेऽसौ, । स्कंधावारं न्यवेशयत् ॥ ७ ॥ तत्रापि वाईकिः पूर्व-बदसूत्रयदाशु च ॥ स्कंधावारनिवेशादि । पौषधागारमुत्तमं ।। ॥ कृत्वा तं वरदामाख्यं । मुख्यश्चक्री स्वमानसे ॥ सपौषधोऽयमं नक्तं । तपश्चक्रेऽर्थसाधकं ॥ए॥ कृत्वा बलिविधिं तत्र । रथमारुह्य हेमजं ॥ विनुत्कोदममुदम् । पायोधस्तटमाप सः ॥ १० ॥ रांगनानिध्यं सं–विगाह्यांनोबुवेर्नृपः॥
आकर्णाकृष्टकोदंमः । सोऽमुंचदिव्यसायकं ॥ ११ ॥ द्योतयन् ककुनां नाग। सुवर्णाकरनबरः ॥ पपात तस्य सदसि । गत्वा हादशयोजनीं ॥१२॥ अकांमकांमपातेन । चंघातेन नागवत् ॥ चुकोप वरदामाख्यो। जगर्जाश्र स वाश्वित् ॥१३॥ अवारः परिवारोऽपि । समारोपितमत्सरः॥ आयुधान् प्रगुणीचके । स्वाम्यंश इव तधिः ॥१४॥ दृष्ट्वा सायकवपनि । मत्वा चक्रिणमागतं ॥ नपायनानि बाणं च । समादायाथ सोऽचलतू ॥१॥ विनया
घरदामस्य । तुतोषजरतेश्वरः ॥ प्रणिपातावधिः कोपः। प्रायः स्यान्महतां यतः ॥१६॥ त. * तारोप्य स्थिर शैल-मिवैन चक्रनायकः॥ पश्रा तेनैव ववले । पूर्णमानो भृगारिवत् ॥१७॥
॥१५
॥
For Private And Personal use only