________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजन
मादा
इतश्च द्वारिकायां तु । रामकृष्णापहारतः॥ उच्चैः कोलाहलो जझे । निर्माणानामियं
स्थितिः ॥ ७७ ॥ वीरावेतौ दलिविष्णू । यत्पूज्यौ स्वर्गिणामपि ॥ अजेग्यौ हि जितौ तकि ॥६६॥ नाव्यतोऽचिंतयन जनाः ॥ ॥ ततश्च लीलया स्वामी । विहरन सौधमध्यतः ॥
त्योच्यताच्युतवधू-जनैनोक्तिनंगितिः ॥णा अरिष्टनेमे सर्वज्ञाः। श्रूयंतेऽनंतवीर्यतः ॥मे दंडे महीनीकर्तमाञ्चल नन ॥०॥ ततोऽधना त्वमस्माकं । कलेईनवतीर्णवान् ॥ प्रकाशय निजं किंचि-तत्पोरुषमखंमितं ।। १॥पश्यतोऽपि तव शत्रवोऽनिन्नति यत् ।। तने बलं तीर्थकतो। वृङ्गवास्त्वधुना न यत् ॥ २॥
स भ्रातृजायानिरिति । हस्यमानो मनाम् विभुः ॥ किंचिद्युशेत्सवं चित्ते । चिंतयन पर्षदं ययौ ॥ ३॥ तत्र युक्षेद्यतस्याश्र । समुविजयस्य सः ॥ आरुरोह सत्संग। - मेरूत्संगमिवायमा ॥ ॥ ततः क्रोष्टुकिराचख्यौ । निमित्तशशिरोमणिः ॥ स्वामिन समु.
विजय । प्रयासोऽत्र तवाफलः ॥ ५ ॥ विश्ववीरौ दलिविष्णू । जितौ यैलीलयैव हि ॥ते जेयास्तीर्थनारेन । नासुरैर्न सुरैरपि ॥ ६ ॥ इत्युक्तिनाज्यश्रो तस्मिन् । शक्रादेशानं वरं
॥६६॥
For Private And Personal use only