________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1133011
www.kobatirth.org
बराः ॥ २४ ॥ उच्चार्यमाणैर्धवलै - नृत्य निर्नर्त्तकी जनैः ॥ पठनिर्वदिनिर्वाद्यमानैस्तूयैरनेकशः || १५ || वीक्ष्यमाणोऽहिकोटी जिः । स्तूयमानः कवीश्वरैः ॥ वप्यमानो रामानि-श्चिंत - यन् जवनाटकं || १६ || चचाल भगवान्नेमिः । स्वगृहाज्ञजवर्त्मनि ॥ उपोग्रसेन सदनं । पइयन् सुरकृतोत्सव || २७ ॥ ॥ इतो राजीमती स्नाता । सर्वाभरणभूषिता ॥ श्वेतवसना पूर्ण मासी रात्रि रिवोविनी ॥ २८ ॥ सवयस्कसखीवृंद-वृता पद्येव साजिनी ॥ वरागमनतूर्याणि । श्रुस्वोत्फुल्लांग काजवत् ॥ २९ ॥ ॥ जावज्ञाथ सखी प्राह । धन्ये राजीमति त्वया ॥ किमाराक्षे जिनस्तीर्थे । यल्लब्धोऽयं वरो वरः ॥ ३० ॥ यस्मै देवा नमस्यति । यः प्रभुर्जगतामपि । तदागमनतूर्याणि । श्रूयंते शृणु सुंदरि ॥ ३१ ॥ यद्यप्यतः स्थितं नेमिं । पश्यत्यपि च पश्यसि ॥ श्रागतं तथाप्येनं । पश्यामश्चेत्प्रसीदसि ॥ ३२ ॥
इति श्रुत्वा समं ताजि - मैंजीरर लितैः स्मरं ॥ जीवयंती गवाक्षांतः । प्राप राजीमती डु || ३३ || जगाद स्फारिताहीं तां । सखी सखि विलोकय ॥ त्रैलोक्यसुंदरी नेमि - रिति त्वत्पतिरतः ॥ ३४ ॥ मिलती चामरे नेमि-मुखज्योत्स्ना विनाव्यते || गगोर्मिसंपृक्तजला
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा
॥७३५॥