________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
॥४०॥
शत्रंजय । यमुनेव तरंगिणी ॥ ३५ ॥ नमः शिरप्ति संपूर्ण-शर्वरीश्वरसोदर ॥ उत्रं धत्ते सितांनोज-
लुब्धहंसश्रियं सखि ॥ ३६ ॥ दृष्ट्वा राजीमती दृष्टया । नेमि त्रिभुवनोत्तरं ॥ दध्यौ चेन्मत्पतिर्नेमि-स्तदा लाग्यं विजेंलितं ॥ ३३ ॥ स्फुरणाद् दक्षिणांगस्य । तदैवाचिंत्य साऽशुनं ॥ जगादाशकुनादालि । जाने नेमिः सुर्खनः ॥ ३० ॥ साप्युवाच प्रतिहतं । शांतं सख्यशु. नं निजं ॥ नेमिरायात एवात्रा-ध्यदे संदेह एष कः ॥ ३५ ॥ अथ नेमिरश्रः प्राप । नो
जवेश्म तदा रयात् ।। प्राणिनां चाशृणोन्नेमिः। करुणस्वरमस्मरः ॥ ४० ॥ संविदानोऽपिलSEगवान् । पप निजसारथिं ।। किमेष पशुसंघातः । करुणं रौति चाग्रतः ॥ १ ॥ स जगाद
नमन् स्वामि-त्रमी यतिराहृताः॥ विवाहे जोज्यसात्कत्तुं । किं न वेत्ति विभुः स्वयं ॥२॥ तक्त्या स दयाधारो । दूनोंतर्जगतां विभुः ॥ अचिंतयददो विश्वं । सर्व तत्वार्थवर्जितं ॥३॥ यदन्यजनवबंधु-स्नेहपाशनियंत्रितैः । अस्मानिरपि कर्मेद-मीहगारन्यते दहा || ४ | आपातमात्रसौख्याय । कः कुर्यात्कार्यमीदृशं ॥ कणोद्योतकृते कः स्वं । दहेन्मंदिरमग्निना ॥ ॥ ४५ ॥ तदलं वधुवर्गस्य । स्नेहेन विषयेण मे ॥ प्रस्थितस्य शिवागार-मर्गलेनैव पाप्म
|
For Private And Personal use only