________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३२० ॥
www.kobatirth.org
नृत्पन्नकेवलास्तेऽग्र । क्रमादासादयन् शिवं ॥ तत्र बाहुबलौ शृंगे । तपो बाहुबलिर्व्यघात् ॥ ॥ ए७ ॥ इतश्व जरतोऽपृच्छत् । वासवं प्रीतिवासितः ॥ सर्वतीर्थमये शैले । दाहोऽमीषां कवचोचितः || ८ || विज्ञाय ज्ञानतः सोऽपि । जगाद वृषनांगजं ॥ निःशेषजनताचार - प्रवृत्त्यै ज्ञापयन्निव ॥ ७०० || मरुदेवादिसिद्धानां । पुंकरीकांतयावतां || प्रक्षिप्तानि मया दीर-वा
देहानि भूपते ॥ १ ॥ नातः परमयं जावी । ह्याचारः सारवत्तया || सिद्धानामपि देहाना - मिसंस्कृतिरस्तु तत् ॥ २ ॥ मुख्यं शत्रुंजयं शृंगं । सर्वतीर्थमयं पुनः ॥ श्रादिदेवांहिसंसक्त - सर्वदेवौघसुंदरं ॥ ६ ॥
तो दादादिःकर्म । तत्र कर्त्तुं न युज्यते ॥ यतस्तत्तीर्थलोपः स्या- किनाज्ञायाश्च लंघनं ॥ ४ ॥ मुख्यशृंगादधो मुक्त्वा | सर्वतोऽपि छियोजनीं || गिरौ स्वर्गानिधे कार्या । देहिनामग्निसंस्कृतिः ॥ ५ ॥ तत्र तेषां च कर्त्तव्या । मूर्त्तिः शैलमयी यतः ॥ अन्येषामपि सत्कृत्य-निर्देशाय महीधव ॥ ६ ॥ तत् श्रुत्वा वासवेनोक्तं । युक्तियुक्तं महीपतिः ॥ व्यधात्त'थैव तद्देह- संस्कृतिं सुकृतादरः ॥ ७ ॥ शृंगे तत्रैव च प्रोचैः । प्रासादं विदधे विनोः ॥ पूर्व
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण्
॥ ३२० ॥