________________
Shri Mahavir Jain Aradhana Kendre
Acharya Shri Kalssagaran Gyanmandir
www.kobatirtm.org
शत्रंजय
COM
॥३१॥
दिकामिनीवक्त्व-रत्नपुंडूकसंनिन्नं ॥७॥ अपि सोमयशाः स्वस्य । बंधूनां जनकस्य च ॥ माहाण प्रासादान कारयामास । तत्र वाईकिना मुदा ।। ए ॥ ततस्तालध्वजे शृंगे। नाना तालध्वजं सुरं ॥ खजखेटकशूलादि-पाणिमस्थापयन्नृपः ॥ १० ॥ अथो कादेवकगिरौ । श्रीनान्नं नरतोऽवदत् ॥ जगवन् किं प्रजावोऽयं । पर्वतः ख्यातिमान बहु ॥११॥ गणाधीशोऽप्यथोवाच।। चकिन् श्रुणु कथानकं ॥ नत्सर्पिण्यामतीतायां । चतुर्विंशो जिनोऽनवत् ॥१२॥ संप्रतेरहतस्तस्य । कदंबाख्यो गणाधिपः ॥ मुनिकोटिन्निरत्रागात् । सिहि कादंवकस्ततः ॥ १३ ॥ संत्यत्र दिव्यौषधयः । प्रत्नावपरिपेशलाः ॥ रसकूप्यो रत्नभुवः । कल्पवृतास्तथापरे ॥१५॥ दीपोत्सवे शुन्ने वारे । संक्रांतावुत्नरायने ॥ न्यसेन्मंगलमत्रत्य । स्युः प्रत्यक्षा हि देवताः ॥ ॥ १५॥ न ता औषधयः काश्चि-इसकुंझानि तानि न || सिध्योऽपि न ताः पृथ्व्यां । या न संति गिराविह ॥१६॥ सुराष्ट्राममलभुवो । दारिद्येण कथं जनाः ॥ पीड्यते यत्र कादंब-गिरि ॥३१॥ सिदिनिकेतनं ॥ १७ ॥ कदंबेनापि नो यस्य । दारिद्र्यपुरघाति हा ॥ निर्लाग्य इति तं नैव। रोदणादिः प्रतीचति ॥ १७ ॥ तुष्टो यस्यास्त्ययं शैलः । कामधेनुसुरमाः ॥ चिंतामण्या
For Private And Personal use only