________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शहंजय
मादा
॥३२॥
दयस्तस्य । सर्वे तुष्टाः समंततः ॥ १७ ॥ नक्तमौषधयो यत्र । निजन्नादीपसंचयैः ॥ तमो हरंति दारिद्य-मिव निर्नाग्यमंदिरात् ॥ २०॥ बायावृक्षाः कल्पवृता । अत्र संति सनातनाः ॥ रुचकाशाविव स्वैरं । यचंति बहुवांवितं ॥१॥ कालहानेः क्रमेणैते । न नविष्यति गोचराः ॥ मानामिव वर्षातु । मेघच्छन्नरवेः कराः ॥ ॥ परै शृंगवदेतञ्च । शृंगं कालुष्यनाशनं ॥ नवक्ष्योपकारित्वात् । ख्यातिमेति पुनर्नृशं ॥ २३ ॥ महिमानमिति श्रुत्वा । चकी कादंवननतः ॥ तत्रानेकश्माकीणें । धर्मोद्याने महामनाः ॥॥ प्रासादं वईमानस्य। चतुर्विंशस्य नाविनः ॥ अचीकरघईकिना । नाकिनायकसंमतं ॥ २५ ॥ सुका कादंबात्पश्चिमे शृंगे । शत्रुजयनदीतटे || गजवाजिमयी सेना । चक्रिणोऽस्थाच काचन ॥ ६ ॥ तत्र रोगार्निनिर्मुक्ता । हस्त्यश्ववृषपत्तयः॥ केचित्स्वर्गमगुस्तीर्थ-योगादप्यविवेकिनः ॥२७॥ तेऽश्र स्वर्गात्समागत्य । प्रणिपत्य नराधिपं ॥ स्वस्वर्गसौख्यलानं तं । कथयामासुराशु च
॥ तत्र स्वमूर्तिसंयुक्तान् । प्रासादानप्यकारयन् ॥ स तदादि गिरिर्जातो। हस्तिसेनानिधो महान् ॥ २५ ॥ शत्रुजयगिरेः सर्व-शृंगेष्वपि जिनालयाः॥ चकिरे चक्रिणेचं च ।
॥३२॥
For Private And Personal use only