________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३१॥
www.kobatirth.org
रपि ॥ अचालीत् चैत्यचर्चायै । नानाशिखरभूमिषु ॥ ८६ ॥ जावी कपर्दीयोऽत्राधिष्टाति तदाख्यया ॥ शृंगे सयकप्रासादो ऽर्हतः शक्रेण निर्मितः ॥ ८७ ॥ माघमासे पूर्णिमा। जननी त्रिजगद्गुरोः ॥ तत् शृंगे चक्रिणास्थापि । मरुदेवा गुरोर्गिरा ॥ ८८ ॥ ततोऽस्मिन् मरुदेवाख्ये । तामेवादरतो जनः ॥ अपूजयत्तद्दिने च । नाम्नापि कलुषापह ॥८॥
॥ तद्दिने ये नरा नार्यः । पूजयेत्यादियोगिनीं ॥ ते सर्वे सर्वसाम्राज्य - सुनगाः स्युर्मुमुवः ॥ ० ॥ नार्योऽप्यविधवा पुत्र - वत्यः सौभाग्यन्नाजनं ॥ चक्रिशक्रगृहे भूत्वा । क्रमान्मुक्तिं व्रजंत्यपि ॥ १ ॥ ततो द्वियोजनीं मुक्त्वा । योजनैकमितं गिरिं । तिरश्वामपि स्वःसौख्य-प्रदं स्वर्गाख्यमानमत् || २ || प्रासादमपि तत्रोच्चं । श्रीयुगादिजिनेशितुः ॥ चक्री चकार सनया - विष्टातृ सुरसेवितं || ३ || शृंगेऽपरस्मिन् स्वसुतान् । यतीन बाहुवस्तितः ॥ अष्टोत्तरसहस्रं तान् । जगाद ज्ञानसागरः || ४ || माहात्म्यादस्य तीर्थस्य । नवतां पुंरीकवत् ॥ ज्ञानोत्पत्तेः सिद्धिमुखं । जावि कर्माष्टकरुयात् ॥ एए ॥ ततोऽत्र संस्थिता निर्याणां कुरुत सुव्रताः ॥ श्रुत्वेति ते समं तेन । तत्र तस्थुः समाहिताः ॥ ए६ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३१ला