________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३१८॥
www.kobatirth.org
शगं तस्य । स सदैव शुचिर्नरः || ६ || नूतप्रेतपिशाचाद्याः । प्रज्जवंति न तस्य हि ॥ 5ष्टाः कुष्टादयो दोषा । न जवंति कदाचन ॥ 99 ॥ श्रमराः किंकरास्तस्य । सर्वाः संपत्तयो गृहे ॥ ता राधयेद्यस्तु । स्नानस्त्रात्रादिसेवनात् ॥ ७७ ॥ ॥ अन्यान्यपि जलस्थाना - न्यत्र संति बढून्यपि ॥ चंसूर्यव्यंतरें - क्लृप्तानि जस्तेश्वर ॥ ७८ ॥
निशम्येति वचो हृष्ट-चित्तश्चक्री कृतोद्यमः ॥ शक्रेण सहितस्तासु । सस्त्रौ निर्जरिणी - व ॥ ७५ ॥ तत्तीरडुमपुष्पाणि । पद्मान्यादाय सत्वरं ॥ कलशांश्च जलैर्भृत्वा । जिनमानचडुतं ॥ ८० ॥ तीर्थमानपुरं पूर्व- दिग्भूषणमथो व्यधात् ॥ स्वपुरं दक्षिणस्यां स । स्व:रोप || ८१ ॥ तत्राने कतमागादि - वनश्रेणिविभूषितः । प्रासादो जगदीशस्य । चक्रे किना महान् ॥ ८२ ॥ ब्रह्मर्षिश्वक्रितनयः । सिद्धो मुनिगणैः सह ॥ यत्र तेनैव विख्यातं । तीर्थं ब्रह्मगिरिर्महत् ॥ ८३ ॥ चक्रियाकारि तत्रोच्चैः । श्रीयुगादिजिनेशितुः ॥ प्रासादः सुरविश्रामो | नाम्रा कल्मषज्ञेदकृत् ॥ ८४ ॥ अथो दुनिनिःस्वान - मंगलध्वनिपूर्वकं ॥ पुरस्कृत्य गुरून् चक्री । समं वासवभूमिपैः ॥ ८५ ॥ सर्वानिः सह पत्नीनिः । संघलोकैः परै
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ३१८ ॥