________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥३१॥
मितो नत्या । तेन मुक्तिर्वशीकृता ॥६५॥ ततः पातालपतिना। धरणय नक्तितः ।। पा- तालमूलादानिन्थे । नदीयं पूर्वनूषणा ॥६६॥ यांती दक्षिण दिग्नागं । कुबेरककुन्नोनवा ॥ सूर्योद्यानस्थिता सेयं । नाति ख्यातनावयुक् ॥ ६ ॥ नागेंदेश जिनस्नात्र-कृते नीता यदत्र सा || नागेंडीति च विख्याता । ततः सर्वतमोऽपहा ॥ ६॥ सर्वैः सुरासुरैः स्नात्र-कते श्रीप्रथमप्रनोः ॥ कृतेयं यमलहृदा । हृदिनी हृदराजिता ॥६ए ॥ येनास्याः पयसि स्मातं । नापितो वा जिनप्रभुः ॥ लब्धं तेन फलं पूर्ण । मानुष्यजनुषस्तरोः ॥ ७० ॥ एवं जरत पूर्वोक्ता । महानद्यश्चतुर्दश ॥ शत्रुजये विनांत्येता। जिनस्नात्रपवित्रिताः ॥ ३१ ॥ एतान्योsपि महाकुंझ-समुन्यो हृदादपि ॥ जलान्याहृत्य तीर्थेऽत्र । संस्नाप्यो जिननायकः ॥शा संघाधिपानां श्राक्षानां । क्रमोऽयं सर्वदा स्थिरः॥ चक्रिशक्रपदं दत्वा । तीर्थकृत्त्वं प्रयवति ॥ ॥ ३ ॥ अप्यतास्तटिनीः सर्वाः । शुन्नवारः शुनंकराः ॥ नानापन्नावसंपूर्णाः । सर्वतीर्थी- शनूषिताः ॥ ॥ यः स्पृशेत्तस्य सत्कीर्ति-विपक्षनिः शुनोदयः॥ स्वर्गादिसौख्यसंपत्तिः। करंगव प्रजायते ॥ ५ ॥ ॥ निधयः संनिधौ तस्य । कामधेनुस्तदंगणे॥ त्रैलोक्यं व
॥३१॥
For Private And Personal use only