________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शवजय
माहा
णोन दक्षिणपाणिना ॥ धृत्वा च युगपछति । परितो विधिनाभ्रमत् ॥ ७ ।। युग्मं ।। वृत्तो- चाहः समं तानिः । शांवो वासगृहं ययौ ॥ नीरुश्च तेन तत्रायान । नृकुट्या नीषितोऽगम. त् ॥ ॥ गत्वा स आख्यत्रामायै। साप्यश्रद्दधती स्वयं ॥ तत्रागतैदिष्ट शांव । शांवोऽपि प्र. पनाम तां ॥ ए॥ सकोपा साप्युवाचैवं । केनानीतोऽसि धृष्ट रे ॥ सोऽप्यूचेऽहं त्वयानीतः । कन्योहाहं च कारितः ॥ १० ॥ अत्र सादी जनः सर्वः । पृड्यतां मातरादरात् । तया च पृष्टा जनता । तत्सर्व सत्यमुजगौ ॥ ११ ॥ मायी बंधुः पिता मायी । मायिनी यस्य च प्रसूः ॥ मायी सोऽउलयत्कन्या-रूपो मां सहजो रिपुः ॥ १२ ॥ इत्युक्त्वा बहुरोपात्ता । नामानिःश्वस्यमानिनी ॥ स्वगृहे दुःखिता मंचं । जीर्णमाशिश्रयत्ततः ॥ १३ ॥ युम्म ॥ वसुदेवं नमस्कत । गतः शांवोऽन्यदाब्रवीत् ॥ तात त्वया चिरं कालं । मतोहिताः स्त्रियः ॥१॥ अल्पकालेन तु मया । युगपत्कन्यकाशतं ॥ परिणिन्ये ततः सत्य-मावयोर्महदंतरं ॥१५ | वसुदेवोऽप्यय प्राह । कूपमंडुक वेत्सि किं ।। अहं हि विक्रमात्मापं । देशाद्देशांतरे स्थिति ॥ ॥ १६ ॥ स्वयंवरसमायाताः । पर्यशैवं च कन्यकाः ॥ तत्ताहक्समये वंधू-परोधादागर्म पु
॥ULL
For Private And Personal use only