________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana kendre
मनंजय
माहाण
५६५॥
चिने वासमसूत्रयत् ॥ २५ ॥ पन्नादेवीत्यन्निधया। पद्मादेवीव जंगमा ॥ तस्यार्धागं च राज्यं चा-लंचकार विकारमुक् ॥ २६ ॥ गुणैः शीलादिन्निस्तैस्तै- ह्यान्यंतरनिर्मलैः॥ सात्मानं नूपयामास । यथा दारादिनिर्वपुः ॥ २७ ॥ इतश्च प्राणतात्कल्पात् । पूर्णायुनवसं. कयात् ॥ प्रभुः श्रावणराकायां । तस्याः कुदाववातरत् ॥ २ ॥ चतुर्दशमहास्वप्नां-स्तीर्थकऊन्मसूचकान् ॥ सुखसुप्ता निशाशेषे । तदा देवी ददर्श सा ॥ २ ॥ ज्येष्टस्य कृष्णापृम्याने। श्रवणे कूर्मलाउन ॥ तमालश्यामललायं | समयेऽसूत सा सुतं ।। ३०॥ विहिते दिक्कुमारीतिः। सूतिकर्मणि नाक्ततः ॥ अईन स विंशतितमो । निन्ये मेरौ विडोजसा ॥३१॥ सौधर्मेशेन्संगनाज-विषष्टींगद् गुरोः॥ जन्मानिधेको विदधे । पावनैस्तीर्थवारितिः ॥ ३२ ॥ कृत्वा पूजां स्तुतिं नल्या । सर्वेऽपि सुरनायकाः ॥ मातुः पार्श्वे विभुं मु- त्वा । ययुनैदीश्वरादिषु ॥ ३३ ॥ चक्रे जन्मोत्सवं सूनोः । सुमित्रोऽपि नृपः प्रगे। मुनिसु.
व्रत इत्याख्या-मपि लोकंपृणीनवन् ॥ ३५ ॥ ज्ञानत्रयपवित्रात्मा । बाल्यमुखध्य सर्ववित् * ॥ यौवने लगवान जातो। विंशतीष्वासनोन्नतः ॥ ३५ ॥ प्रनाकरनरेंइस्य । पृथ्वीपुरपतेः
॥६५॥
For Private And Personal use only