________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५६४॥
www.kobatirth.org
राजवत् ॥ १४ ॥ पालयित्वा चिरं राज्यं । स्वीयसूनुं महागिरिं । सोऽभिषिच्य तपस्तar | त्रिदिवं प्रत्यपद्यत ॥ १५ ॥ तत्सुतोऽनू मिगिरि-स्ततो वसुगिरिस्ततः ॥ गिरिस्ततो मित्रगिरि - स्ततोऽनूत्सुयशा नृपः || १६ || सर्वे त्रिखंरुजोक्तारः । सर्वे संघाधिपा नृपाः ॥ श्रासन् श्रीसोमवंशेऽस्मिन् | जिनधर्मधुरंधराः ॥ १७ ॥ एवं क्रमेणासंख्याता । हरिवंशेऽनवन्नृपाः ॥ तपसा केऽपि निर्वाणं । ययुः स्वर्गे च केचन ॥ १८ ॥ प्रसंगाश विस्तारे । वींशात्सुतस्य च ॥ पंचपर्वानिरामश्रि । चरित्रं कीर्त्तयिष्यते ॥ १९ ॥
इतश्वात्रैव जरते । क्षेत्रे मगधमंडनं ॥ नाना पुरं राजगृह-मस्ति स्वस्तिकवध्रुवः ॥ २० ॥ सुमेरोराहतानीव | शृंगालि कनकोत्कराः ॥ गृहेऽपि दृश्यते । यत्र दारिद्र्य तस्काराः ॥ २१ ॥ तीर्थभूतं व्यसत्वं । सचैत्यं सुप्रदेशमत् ॥ श्रासीन्मुनीनामपि तत् । सेवनीयं सदा पुरं ॥ ॥ २२ ॥ सुपर्वनिर्बुधैर्यत्र । कविनिश्व कला करैः ॥ प्रीत्यास्थीयत मित्र | गुरुजि स्त्रिदिवाधिके ॥ २३ ॥ बभूव हरिवंशस्य । मुक्तामणिरिवामलः ॥ तत्रोग्रतेजसा मित्रः । सुमित्र इति भूपतिः ॥ २४ ॥ विनयेन बलेनापि । सौभाग्येन च सोऽधिपः ॥ विदुषां विद्विषां स्त्रीणां
1
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ५६४ ॥